Saurapratiṣṭhāpaddhati

Metadata

Bundle No.

T0451

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000952

License

Type

Manuscript

Manuscript No.

T0451a

Title Alternate Script

सौरप्रतिष्ठापद्धति

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

1 - 4

Lines per Side

20

Folios in Bundle

312+2=314

Width

21 cm

Length

33 cm

Bundle No.

T0451

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together. The source of this text is not traced. There are 2 extra pages at the beginning of the text that contain the list of the contents

Manuscript Beginning

Page - 1, l - 1; ॥śrīḥ॥ ॥ gurubhyo namaḥ॥ saurādi caṇḍaparyanta pratiṣṭhāpaddhatiḥ॥ saurapratiṣṭhā॥ hariḥ om॥ saurapratiṣṭhā vidhirucyate vāstuśānti mṛtsaṃgrahaṇa aṃkurārpaṇa aṃkurārpaṇa maṇṭapapūjāgnikārya caruhavanaprāyaścittajalādhivāsanaṃ vidhāya pūrvavat śālyādyaṇḍajāti paṃcaśayanopayukta vedikāyāṃ sauraṃ śāyayitvā saurasya śirodeśo pradhānakumbhaṃ saṃsthāpya

Manuscript Ending

Page - 4, l - 11; pūrvādīśānāntamabhīṣiñcya āsanamūrtimūlapañcabrahmaṣaḍaṅgatattvatattveśvaramūrti mūrtipāna mantrān vinyasya nityotsavavatsaṃpūjya prāyaścittārthaṃ sūryagāyatri mantreṇa sahasraṃ vā tadarddhaṃ vā hutvā kalyāṇakarmaṃ ca pūrvavat vidhāya maṇṭapastha devān agnisthadevān visṛjya। iti saurapratiṣṭhāvidhi paṭalassaṃpūrṇaḥ।

Catalog Entry Status

Complete

Key

transcripts_000952

Reuse

License

Cite as

Saurapratiṣṭhāpaddhati, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373537