Saurapratiṣṭhāpaddhati
Manuscript No.
T0451a
Title Alternate Script
सौरप्रतिष्ठापद्धति
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
1 - 4
Lines per Side
20
Folios in Bundle
312+2=314
Width
21 cm
Length
33 cm
Bundle No.
T0451
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together. The source of this text is not traced. There are 2 extra pages at the beginning of the text that contain the list of the contents
Manuscript Beginning
Page - 1, l - 1; ॥śrīḥ॥ ॥ gurubhyo namaḥ॥ saurādi caṇḍaparyanta pratiṣṭhāpaddhatiḥ॥ saurapratiṣṭhā॥ hariḥ om॥ saurapratiṣṭhā vidhirucyate vāstuśānti mṛtsaṃgrahaṇa aṃkurārpaṇa aṃkurārpaṇa maṇṭapapūjāgnikārya caruhavanaprāyaścittajalādhivāsanaṃ vidhāya pūrvavat śālyādyaṇḍajāti paṃcaśayanopayukta vedikāyāṃ sauraṃ śāyayitvā saurasya śirodeśo pradhānakumbhaṃ saṃsthāpya
Manuscript Ending
Page - 4, l - 11; pūrvādīśānāntamabhīṣiñcya āsanamūrtimūlapañcabrahmaṣaḍaṅgatattvatattveśvaramūrti mūrtipāna mantrān vinyasya nityotsavavatsaṃpūjya prāyaścittārthaṃ sūryagāyatri mantreṇa sahasraṃ vā tadarddhaṃ vā hutvā kalyāṇakarmaṃ ca pūrvavat vidhāya maṇṭapastha devān agnisthadevān visṛjya। iti saurapratiṣṭhāvidhi paṭalassaṃpūrṇaḥ।
Catalog Entry Status
Complete
Key
transcripts_000952
Reuse
License
Cite as
Saurapratiṣṭhāpaddhati,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373537