Śivapratiṣṭhā

Metadata

Bundle No.

T0451

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000979

License

Type

Manuscript

Manuscript No.

T0451w

Title Alternate Script

शिवप्रतिष्ठा

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

15

Folio Range of Text

213 - 227

Lines per Side

20

Folios in Bundle

312+2=314

Width

21 cm

Length

33 cm

Bundle No.

T0451

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together. Other side of the leaf is blank in the original manuscript. The source of this text is missing

Manuscript Beginning

Page - 213, l - 8; śivapratiṣṭhā॥ atha pratiṣṭhāvidhiḥ॥ tatra vidhivat saṃskṛtaliṃgaṃ prati viśeṣeṇa liṃgamasthiti pratiṣṭheti kīrtitā॥ sā ca paṃcadhā। pratiṣṭhā sthāpanaṃ sthitasthāpanaṃ utthāpanam āsthāpanamiti। tatra jñānaśaktisvarūpe liṅge kriyāśaktisvarūpasya pīṭhasya vidhinā yogaḥ pratiṣṭhā syāt।

Manuscript Ending

Page - 227, l - 11; pūjitakuṃbhasthān sva sva dikṣu saṃsthāpyābhyarcya teṣu rakṣādhuraṃ śivājñāṃ śrāvayet anirvāṇadīpaṃ saṃsthāpya saptarātrādi yāmānta kāleṣvanyatamaṃ kālamadhivāsayet॥

Catalog Entry Status

Complete

Key

transcripts_000979

Reuse

License

Cite as

Śivapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373564