Bhaktapratiṣṭhāvidhi

Metadata

Bundle No.

T0451

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000976

License

Type

Manuscript

Manuscript No.

T0451t

Title Alternate Script

भक्तप्रतिष्ठाविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

178 - 179

No. of Divisions in Text

1

Title of Divisions in Text

vidhi, paṭala

Lines per Side

20

Folios in Bundle

312+2=314

Width

21 cm

Length

33 cm

Bundle No.

T0451

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together. The source of this text is missing

Manuscript Beginning

Page - 178, l - 5; mānuṣapratiṣṭhā vidhiḥ॥ bhaktapratiṣṭhāvidhir ucyate॥ sāntamādyasvaropetaṃ binduyuktaṃ yathā bhavet। ātmamapi samākhyāto haṃsaśabdothavā mataḥ svanāmādyoha saṃyukto dvitīyo gṛhyatām। saptamasya dvitīyantu prathamasya caturdaśa। bindunādasamāyuktaṃ mānuṣaṃ bījamucyate।

Manuscript Ending

Page - 179, l - 4; jānukarṇāvayo tatvatrayaṃ bhūtatva gocaram। ātmānamantarātmā ca paramātmādhipānyaset। jīvanyāsaṃ ca pūrvokta manunā kārayedguruḥ। viśodhy sthāpayetpīṭhe ratnādi nyāsa saṃyutam॥ evaṃ mānuṣapratiṣṭhāvidhipaṭalaṃ sampūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_000976

Reuse

License

Cite as

Bhaktapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373561