Karuppaṇapratiṣṭhā

Metadata

Bundle No.

T0451

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000959

License

Type

Manuscript

Manuscript No.

T0451dd

Title Alternate Script

करुप्पणप्रतिष्ठा

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

11

Folio Range of Text

282 - 292

Lines per Side

20

Folios in Bundle

312+2=314

Width

21 cm

Length

33 cm

Bundle No.

T0451

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together

Text Contents

1.Page 282 - 283.karuppaṇasvāmipūjāpaddhatiḥ.
2.Page 284 - 287.karuppapratiṣṭhāvidhi.
3.Page 287 - 291.karuppapratiṣṭhāvidhi.
4.Page 291 - 292.karuppamahāmantranyāsaḥ.
See more

Manuscript Beginning

Page - 282, l - 16; karuppaṇṇasvāmi॥ atha guruḥ kṛtapūrvāhnikakriyo devālayaṃ praviśya, pādau prakṣālyācamya, sūryapūjāṃ vidhāya, pādauprkṣālyācamya bhasmasandhārya praṇavaprāṇāyāmaṃ saṃkalpya puṇyāhavācana paṃcagavya paṃcāmṛta snāpanāni vidhāya sakaLīkaraṇaṃ kuryāt।

Manuscript Ending

Page - 292, l - 1; vande kālābhravarṇaṃ dvibhujamasigadaṃ dīptadṛkśmaśrudaṃṣṭraṃ bhīmaṃ bhīmāṃgarūpaṃ praṇatabhayaharaṃ pādukārūḍha nṛttam। phālekastūrilepaṃ tvasitavasanadhṛk cāyatākuṃcitāṃghriṃ vyākīrṇākeśabaddhaṃ madhupibamuditaṃ śyāmalaṃ kṛṣṇaputram॥ mūlamantraṃ - oṃ hrīṃ śrīṃ klīṃ sauṃ haṃ sahara namaśśivāya yamasvarūpāya raṇaraṃga dhīrāya karuppāya svāhā॥

Catalog Entry Status

Complete

Key

transcripts_000959

Reuse

License

Cite as

Karuppaṇapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373544