Nṛttamūrtisthāpanavidhi (Bhīmasaṃhitā)

Metadata

Bundle No.

T0451

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000964

License

Type

Manuscript

Manuscript No.

T0451h

Title Alternate Script

नृत्तमूर्तिस्थापनविधि (भीमसंहिता)

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

10

Folio Range of Text

36 - 40, 304-308

No. of Divisions in Text

2

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

312+2=314

Width

21 cm

Length

33 cm

Bundle No.

T0451

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together

Text Contents

1.Page 36 - 40.nṛttamūrtisthāpanavidhi.
2.Page 304 - 308.bhikṣāṭanapratiṣṭhāvidhi.
See more

Manuscript Beginning

Page - 36, l - 6; nṛttamūrtisthāpana vidhiḥ॥ athātassaṃpravakṣyāmi sthāpanaṃ nṛttamūrtinaḥ। kṣemadaṃ jayadaṃ loke bhukti mukti phalapradam। bhujaṃgatrāsakaṃ caiva bhujaṃga laLitantathā। bhujaṃgabhairavaṃ caiva sarveṣāṃ sthāpanaṃ samam। uttarāyane kāle tu śuklapakṣe śubhe dine।śubhavārādibhiryukte pratiṣṭhā samyagocaret।

Manuscript Ending

Page - 308, l - 6; jayādirathyādhānaṃ ca rāṣṭrabhṛcca kramāt hunet। śāntihomayukta mahāsnapanamabhiṣecayet। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt। mokṣārthī mokṣamāpnoti dhanārthī dhanamāpnuyāt। kāmyārthī kāmyamāpnoti ante sāyujyamāpnuyāt। bhīmasaṃhitāyāṃ pratiṣṭhāvidhis samāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000964

Reuse

License

Cite as

Nṛttamūrtisthāpanavidhi (Bhīmasaṃhitā), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373549