Nṛttamūrtisthāpanavidhi (Bhīmasaṃhitā)
Manuscript No.
T0451h
Title Alternate Script
नृत्तमूर्तिस्थापनविधि (भीमसंहिता)
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
10
Folio Range of Text
36 - 40, 304-308
No. of Divisions in Text
2
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
312+2=314
Width
21 cm
Length
33 cm
Bundle No.
T0451
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together
Text Contents
1.Page 36 - 40.nṛttamūrtisthāpanavidhi.
2.Page 304 - 308.bhikṣāṭanapratiṣṭhāvidhi.
See more
Manuscript Beginning
Page - 36, l - 6; nṛttamūrtisthāpana vidhiḥ॥ athātassaṃpravakṣyāmi sthāpanaṃ nṛttamūrtinaḥ। kṣemadaṃ jayadaṃ loke bhukti mukti phalapradam। bhujaṃgatrāsakaṃ caiva bhujaṃga laLitantathā। bhujaṃgabhairavaṃ caiva sarveṣāṃ sthāpanaṃ samam। uttarāyane kāle tu śuklapakṣe śubhe dine।śubhavārādibhiryukte pratiṣṭhā samyagocaret।
Manuscript Ending
Page - 308, l - 6; jayādirathyādhānaṃ ca rāṣṭrabhṛcca kramāt hunet। śāntihomayukta mahāsnapanamabhiṣecayet। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt। mokṣārthī mokṣamāpnoti dhanārthī dhanamāpnuyāt। kāmyārthī kāmyamāpnoti ante sāyujyamāpnuyāt। bhīmasaṃhitāyāṃ pratiṣṭhāvidhis samāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000964
Reuse
License
Cite as
Nṛttamūrtisthāpanavidhi (Bhīmasaṃhitā),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373549