Kāraṇapratiṣṭhātantra (Mohinīsthāpanavidhi)
Manuscript No.
T0451p
Title Alternate Script
कारणप्रतिष्ठातन्त्र (मोहिनीस्थापनविधि)
Uniform Title
Kāraṇa
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
5
Folio Range of Text
139 - 143
Lines per Side
20
Folios in Bundle
312+2=314
Width
21 cm
Length
33 cm
Bundle No.
T0451
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together. In original leaves folio 64 and 65 are missing
Manuscript Beginning
Page - 139, l - 3; mohinīsthāpanavidhiḥ॥ vakṣyāmi samāsena mohinīsthāpanaṃ param।devāsuramahāyuddhe amṛtaṃ manasaṃ caiva saṃbhave cadyalodane devasthāpita saṃgrāhya ghṛtatakratasāsurān haṃsamātraṃ maitravatbhāvyaṃ bhavāmetāṃśa niyatam। utaratvā sahatkārīdamṛtāde yadā kṛtā। tadā jāyā manaḥ kṛṣṇa dadyātteṣāṃ mṛtāṃ mṛtam।
Manuscript Ending
Page - 143, l - 7; mohinyāyudhāḥ paṃcaite paṃcamūrtyadhidaivatam। yāge tu vedikāyāntu sthāpayenmohi vardhanīm। aṃganyāsādi vardhanyāṃ leaves 64 and 65 are missing. āyuṣmān saralavān śrīmān gomānarthapatirbhavet। yaṃ yaṃ kāmamavāpnoti mahāmārī prasādataḥ। iti kāraṇe pratiṣṭhātantre mārīpratiṣṭhāvidhi paṭalaṃ sampūrṇam। śubham astu। mīnākṣisahāyam।
BIbliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
Key
transcripts_000972
Reuse
License
Cite as
Kāraṇapratiṣṭhātantra (Mohinīsthāpanavidhi),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373557