Kāraṇapratiṣṭhātantra (Mohinīsthāpanavidhi)

Metadata

Bundle No.

T0451

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000972

License

Type

Manuscript

Manuscript No.

T0451p

Title Alternate Script

कारणप्रतिष्ठातन्त्र (मोहिनीस्थापनविधि)

Uniform Title

Kāraṇa

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

5

Folio Range of Text

139 - 143

Lines per Side

20

Folios in Bundle

312+2=314

Width

21 cm

Length

33 cm

Bundle No.

T0451

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together. In original leaves folio 64 and 65 are missing

Manuscript Beginning

Page - 139, l - 3; mohinīsthāpanavidhiḥ॥ vakṣyāmi samāsena mohinīsthāpanaṃ param।devāsuramahāyuddhe amṛtaṃ manasaṃ caiva saṃbhave cadyalodane devasthāpita saṃgrāhya ghṛtatakratasāsurān haṃsamātraṃ maitravatbhāvyaṃ bhavāmetāṃśa niyatam। utaratvā sahatkārīdamṛtāde yadā kṛtā। tadā jāyā manaḥ kṛṣṇa dadyātteṣāṃ mṛtāṃ mṛtam।

Manuscript Ending

Page - 143, l - 7; mohinyāyudhāḥ paṃcaite paṃcamūrtyadhidaivatam। yāge tu vedikāyāntu sthāpayenmohi vardhanīm। aṃganyāsādi vardhanyāṃ leaves 64 and 65 are missing. āyuṣmān saralavān śrīmān gomānarthapatirbhavet। yaṃ yaṃ kāmamavāpnoti mahāmārī prasādataḥ। iti kāraṇe pratiṣṭhātantre mārīpratiṣṭhāvidhi paṭalaṃ sampūrṇam। śubham astu। mīnākṣisahāyam।

BIbliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

Key

transcripts_000972

Reuse

License

Cite as

Kāraṇapratiṣṭhātantra (Mohinīsthāpanavidhi), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373557