Kṣetrapālapratiṣṭhāvidhi

Metadata

Bundle No.

T0451

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000955

License

Type

Manuscript

Manuscript No.

T0451bb

Title Alternate Script

क्षेत्रपालप्रतिष्ठाविधि

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

9

Folio Range of Text

270 - 278

Title of Divisions in Text

vidhi, paṭala

Lines per Side

20

Folios in Bundle

312+2=314

Width

21 cm

Length

33 cm

Bundle No.

T0451

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together. The source of this text is not traced

Manuscript Beginning

Page - 270, l - 1; bhairavapratiṣṭhā॥ atha vakṣye viśeṣeṇa kṣetrapālantu sthāpayet। asurān rākṣasāṃścaiva nityakarma pūjāvidhiṃ kṛtvā rājārāṣṭrasya vardhanam। tatgrāmaṃ tasyarakṣārthaṃ coraśatru vināśanam। apamṛtyuvināśaṃ ca jvararogādināśanam। apamṛtyuvināśaṃ ca jvararogādināśanam।

Manuscript Ending

Page - 278, l - 2; rajanī toyamiśreṇa māṣāpūpaṃ ca māṃsakaiḥ। śivālaye baliṃ kṛtvā anyeṣāṃ sabalindadet। ardharātriśeṣeṇa bhogāṃgaṃ balimācaret। iha lo(ke) sukhaṃ prāpya ante śivapuraṃ vrajet। biṃbagama upāgamayukte sātvika rājasa tāmasa kṣetrapālapratiṣṭhā vidhipaṭalaḥ॥ oṃ klāṃ klīṃ klūṃ oṃ hāṃ hrīṃ hrūṃ oṃ bhairava kṣetrapālāya huṃ phaṭ svahā oṃ śrīṃ॥

Catalog Entry Status

Complete

Key

transcripts_000955

Reuse

License

Cite as

Kṣetrapālapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373540