Subrahmaṇyapratiṣṭhāvidhi

Metadata

Bundle No.

T0451

Subject

Śaiva, Śaivasiddhānta, Kaumāra, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000960

License

Type

Manuscript

Manuscript No.

T0451e

Title Alternate Script

सुब्रह्मण्यप्रतिष्ठाविधि

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

16 - 20

Lines per Side

20

Folios in Bundle

312+2=314

Width

21 cm

Length

33 cm

Bundle No.

T0451

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together. The source is not traced

Manuscript Beginning

Page - 16, l - 1; subrahmaṇyapratiṣṭhāvidhir ucyate। tadyathā - vāstuśānti mṛtsaṃgrahaṇaṃ aṃkurārpaṇaṃ nayanonmīlanaṃ grāmapradakṣiṇaṃ jalādhivāsanaṃ maṇṭapapūjā agnikāryaṃ caruhavana prāyaścittakarmā jaloddhāraṇaṃ snānamaṇṭapapraveśaṃ kautukabandhanaṃ yāgamaṇṭapapraveśādi pūrvoktaprakāreṇa vidhāya,

Manuscript Ending

Page - 20, l - 9; āyuḥ putrānasūnvipra vidyāṃ kalāṃ varastriyaḥ। saubhāgyaṃ mahatīṃ lakṣmīṃ nīrogatvaṃ yaśassukham ihalabdhā paratrāpi mokṣaṃ ca (labhate) sahate naraḥ। prāyaścittārtham aghoreṇa sahasraṃ vā aṣṭottaraśataṃ vā hutvā pūrvoktaprakāreṇa maṇṭapastha devān agniṃ ca visṛjet। iti subrahmaṇyapratiṣṭhā vidhipaṭalaḥ saṃpūrṇaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000960

Reuse

License

Cite as

Subrahmaṇyapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373545