Subrahmaṇyapratiṣṭhāvidhi
Manuscript No.
T0451e
Title Alternate Script
सुब्रह्मण्यप्रतिष्ठाविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
5
Folio Range of Text
16 - 20
Lines per Side
20
Folios in Bundle
312+2=314
Width
21 cm
Length
33 cm
Bundle No.
T0451
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. Transcripts T 0450 and T 0451 are kept together. The source is not traced
Manuscript Beginning
Page - 16, l - 1; subrahmaṇyapratiṣṭhāvidhir ucyate। tadyathā - vāstuśānti mṛtsaṃgrahaṇaṃ aṃkurārpaṇaṃ nayanonmīlanaṃ grāmapradakṣiṇaṃ jalādhivāsanaṃ maṇṭapapūjā agnikāryaṃ caruhavana prāyaścittakarmā jaloddhāraṇaṃ snānamaṇṭapapraveśaṃ kautukabandhanaṃ yāgamaṇṭapapraveśādi pūrvoktaprakāreṇa vidhāya,
Manuscript Ending
Page - 20, l - 9; āyuḥ putrānasūnvipra vidyāṃ kalāṃ varastriyaḥ। saubhāgyaṃ mahatīṃ lakṣmīṃ nīrogatvaṃ yaśassukham ihalabdhā paratrāpi mokṣaṃ ca (labhate) sahate naraḥ। prāyaścittārtham aghoreṇa sahasraṃ vā aṣṭottaraśataṃ vā hutvā pūrvoktaprakāreṇa maṇṭapastha devān agniṃ ca visṛjet। iti subrahmaṇyapratiṣṭhā vidhipaṭalaḥ saṃpūrṇaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000960
Reuse
License
Cite as
Subrahmaṇyapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373545