[Agnikārya]
Metadata
Bundle No.
RE20068
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004806

Manuscript No.
RE20068e
Title Alternate Script
[अग्निकार्य]
Subject Description
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Damaged
Folios in Text
7
Folio Range of Text
43a - 49a
Lines per Side
6 - 8
Folios in Bundle
89
Width
2.7 cm
Length
32.5 cm
Bundle No.
RE20068
Other Texts in Bundle
Miscellaneous Notes
This text contains directions for the ritual. Worship of purāri(śiva) is also given as part of it
Manuscript Beginning
prathamaṃ kuṇḍasaṃskāraṃ dvitīyaṃ jālanaṃ[jvalanaṃ?] bhavet। pariśrataṃ[paristaraṇaṃ?] tṛtīyantu caturthaṃ pātrasādanam। pavitraṃ pañcamaṃ proktaṃ ṣaṣṭhaṃ prokṣaṇam ācaret।
Manuscript Ending
oṃ hauṃ sadyojātamūrtaye namaḥ। iti mūrdnā[mūr-dhā]dīpādaparyantaṃ vinyasya vidyādehāya namaḥ। iti hṛdayena vin-yasya netrebhyo namaḥ। iti netreṃ vinyasya mūlaṃ hṛdayena vinyasya hṛdayāya namaḥ। śirase namaḥ। śikhāya[yai] namaḥ। kavacāya namaḥ। netrāya namaḥ। astrāya namaḥ। iti sthāne vinyasya। iti sakalīkaraṇaṃ samāptam।
Catalog Entry Status
Complete
No. in Descriptive Catalog
400.5
Key
manuscripts_004806
Reuse
License
Cite as
[Agnikārya],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381955