[Agnikārya]

Metadata

Bundle No.

RE20068

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

deyva"sikhaama.nibha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004806

Manuscript No.

RE20068e

Title Alternate Script

[अग्निकार्य]

Language

Script

Scribe

Deyvaśikhāmaṇibhaṭṭar

Type

Manuscript

Material

Condition

Damaged

Folios in Text

7

Folio Range of Text

43a - 49a

Lines per Side

6 - 8

Folios in Bundle

89

Width

2.7 cm

Length

32.5 cm

Bundle No.

RE20068

Miscellaneous Notes

This text contains directions for the ritual. Worship of purāri(śiva) is also given as part of it

Manuscript Beginning

prathamaṃ kuṇḍasaṃskāraṃ dvitīyaṃ jālanaṃ[jvalanaṃ?] bhavet। pariśrataṃ[paristaraṇaṃ?] tṛtīyantu caturthaṃ pātrasādanam। pavitraṃ pañcamaṃ proktaṃ ṣaṣṭhaṃ prokṣaṇam ācaret।

Manuscript Ending

oṃ hauṃ sadyojātamūrtaye namaḥ। iti mūrdnā[mūr-dhā]dīpādaparyantaṃ vinyasya vidyādehāya namaḥ। iti hṛdayena vin-yasya netrebhyo namaḥ। iti netreṃ vinyasya mūlaṃ hṛdayena vinyasya hṛdayāya namaḥ। śirase namaḥ। śikhāya[yai] namaḥ। kavacāya namaḥ। netrāya namaḥ। astrāya namaḥ। iti sthāne vinyasya। iti sakalīkaraṇaṃ samāptam।

Catalog Entry Status

Complete

No. in Descriptive Catalog

400.5

Key

manuscripts_004806

Reuse

License

Cite as

[Agnikārya], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381955