Sūkṣmaśāstra - Pavitrārohaṇavidhi
Metadata
Bundle No.
RE20068
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004813

Manuscript No.
RE20068l
Title Alternate Script
सूक्ष्मशास्त्र - पवित्रारोहणविधि
Subject Description
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Damaged
Folios in Text
5
Folio Range of Text
63a - 67a
Lines per Side
6 - 8
Folios in Bundle
89
Width
2.7 cm
Length
32.5 cm
Bundle No.
RE20068
Other Texts in Bundle
Miscellaneous Notes
The same as the sūkṣmāgama, IFP.T.38, pp. 274-291
Manuscript Beginning
pavitrārohaṇaṃ vakṣye śṛṇu tattva[ṃ?] prabhañjana। manasā karmaṇā vācā yan nyūnaṃ karmaṇām api। patanāt trāyate tasmāt pavitram iti hocyate। svasiddhaṃ sarvasiddhaṃ syāt dvayaṃ syāt tu pavitrakam। ātmārthaṃ yajanaṃ kuryāt svasiddhir iti cocyate। parārthe pā[vā?]cayed dhīmān sarvasiddhir iti smṛtā।
Manuscript Ending
saṃsthāpya devadeveśaṃ prabhūtaṃ haviṣan dadet। tad rātrāv eva kartavyaṃ dadyāt caṇḍapavitrakam। ācāryaṃ pūjayet tatra vastrahemāṅgulīyakaiḥ। evaṃ yaḥ kurute martyas sa puṇyāṃ gatim āpnuyāt। iti sūkṣmaśāstre pavitrārohaṇavidhipaṭalaḥ।
Bibliography
Edition in progress (2006) IFP, Pondicherry
Catalog Entry Status
Complete
No. in Descriptive Catalog
400.12
Key
manuscripts_004813
Reuse
License
Cite as
Sūkṣmaśāstra - Pavitrārohaṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381962