Sūkṣmaśāstra - Pavitrārohaṇavidhi

Metadata

Bundle No.

RE20068

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

deyva"sikhaama.nibha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004813

Manuscript No.

RE20068l

Title Alternate Script

सूक्ष्मशास्त्र - पवित्रारोहणविधि

Subject Description

Language

Script

Scribe

Deyvaśikhāmaṇibhaṭṭar

Type

Manuscript

Material

Condition

Damaged

Folios in Text

5

Folio Range of Text

63a - 67a

Lines per Side

6 - 8

Folios in Bundle

89

Width

2.7 cm

Length

32.5 cm

Bundle No.

RE20068

Miscellaneous Notes

The same as the sūkṣmāgama, IFP.T.38, pp. 274-291

Manuscript Beginning

pavitrārohaṇaṃ vakṣye śṛṇu tattva[ṃ?] prabhañjana। manasā karmaṇā vācā yan nyūnaṃ karmaṇām api। patanāt trāyate tasmāt pavitram iti hocyate। svasiddhaṃ sarvasiddhaṃ syāt dvayaṃ syāt tu pavitrakam। ātmārthaṃ yajanaṃ kuryāt svasiddhir iti cocyate। parārthe pā[vā?]cayed dhīmān sarvasiddhir iti smṛtā।

Manuscript Ending

saṃsthāpya devadeveśaṃ prabhūtaṃ haviṣan dadet। tad rātrāv eva kartavyaṃ dadyāt caṇḍapavitrakam। ācāryaṃ pūjayet tatra vastrahemāṅgulīyakaiḥ। evaṃ yaḥ kurute martyas sa puṇyāṃ gatim āpnuyāt। iti sūkṣmaśāstre pavitrārohaṇavidhipaṭalaḥ।

Bibliography

Edition in progress (2006) IFP, Pondicherry

Catalog Entry Status

Complete

No. in Descriptive Catalog

400.12

Key

manuscripts_004813

Reuse

License

Cite as

Sūkṣmaśāstra - Pavitrārohaṇavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381962