Cintyāgama - Rathaprāyaścitta
Metadata
Bundle No.
RE20068
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Prāyaścitta
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004819

Manuscript No.
RE20068r
Title Alternate Script
चिन्त्यागम - रथप्रायश्चित्त
Subject Description
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
[78a-79b]
Lines per Side
6 - 8
Folios in Bundle
89
Width
2.7 cm
Length
32.5 cm
Bundle No.
RE20068
Other Texts in Bundle
Miscellaneous Notes
This text briefly deals with the conduct of rathotsava. The colophon has "iti......ṣaṣṭiprāyaścittavidhipaṭalaḥ" but on the margin of fol.78 is written rathaprāyaścitta
Manuscript Beginning
athātas sampravakṣyāmi sarvaśāntikaraṃ śubham। sarvāriṣṭavināśāya sarvaśatrunivāraṇam। sarvarogapraśamanaṃ rājāvijayavardhanam। prāṇināṃ rakṣaṇārthāya abhāvantu tirobhavet। gorathādirathañ caiva alaṃkṛtyāti(?) tat[d]ratham। nālikerādilikucaiḥ kadalīstambhasaṃyutam।
Manuscript Ending
paryuṣi[paryaṣṭi]paricāra[rā]ṇāṃ dakṣiṇāṃ dāpayet tataḥ। brāhmaṇān bhojayet tatra dakṣiṇāṃ dāpayet tataḥ। āyurārogyajayadam ante sāyujyam āpnuyāt। iti cintyāgame kriyāpāde rṣa(?)ṣaṣṭiprāyaścittavidhipaṭalaḥ। śrītanunāthasvāmi sahāyam। devyaśikhāmaṇibhaṭṭar svahastalikhitam। vibhavanāmasaṃvatsaram caitramāsam daśamadinam।
Catalog Entry Status
Complete
No. in Descriptive Catalog
400.18
Key
manuscripts_004819
Reuse
License
Cite as
Cintyāgama - Rathaprāyaścitta,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381968