Cintyāgama - Rathaprāyaścitta

Metadata

Bundle No.

RE20068

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Prāyaścitta

Language

Sanskrit

Creator

deyva"sikhaama.nibha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004819

Manuscript No.

RE20068r

Title Alternate Script

चिन्त्यागम - रथप्रायश्चित्त

Language

Script

Scribe

Deyvaśikhāmaṇibhaṭṭar

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

[78a-79b]

Lines per Side

6 - 8

Folios in Bundle

89

Width

2.7 cm

Length

32.5 cm

Bundle No.

RE20068

Miscellaneous Notes

This text briefly deals with the conduct of rathotsava. The colophon has "iti......ṣaṣṭiprāyaścittavidhipaṭalaḥ" but on the margin of fol.78 is written rathaprāyaścitta

Manuscript Beginning

athātas sampravakṣyāmi sarvaśāntikaraṃ śubham। sarvāriṣṭavināśāya sarvaśatrunivāraṇam। sarvarogapraśamanaṃ rājāvijayavardhanam। prāṇināṃ rakṣaṇārthāya abhāvantu tirobhavet। gorathādirathañ caiva alaṃkṛtyāti(?) tat[d]ratham। nālikerādilikucaiḥ kadalīstambhasaṃyutam।

Manuscript Ending

paryuṣi[paryaṣṭi]paricāra[rā]ṇāṃ dakṣiṇāṃ dāpayet tataḥ। brāhmaṇān bhojayet tatra dakṣiṇāṃ dāpayet tataḥ। āyurārogyajayadam ante sāyujyam āpnuyāt। iti cintyāgame kriyāpāde rṣa(?)ṣaṣṭiprāyaścittavidhipaṭalaḥ। śrītanunāthasvāmi sahāyam। devyaśikhāmaṇibhaṭṭar svahastalikhitam। vibhavanāmasaṃvatsaram caitramāsam daśamadinam।

Catalog Entry Status

Complete

No. in Descriptive Catalog

400.18

Key

manuscripts_004819

Reuse

License

Cite as

Cintyāgama - Rathaprāyaścitta, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381968