Bhūtaśuddhi

Metadata

Bundle No.

RE20068

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

deyva"sikhaama.nibha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004807

Manuscript No.

RE20068f

Title Alternate Script

भूतशुद्धि

Language

Script

Scribe

Deyvaśikhāmaṇibhaṭṭar

Type

Manuscript

Material

Condition

Damaged

Folios in Text

4

Folio Range of Text

49a - 52a

Lines per Side

6 - 8

Folios in Bundle

89

Width

2.7 cm

Length

32.5 cm

Bundle No.

RE20068

Miscellaneous Notes

This text gives the procedure for performing bhūtaśuddhi which is one of the preliminaries of worship

Manuscript Beginning

apavitraḥ pavitro vā sarvāvasthāṃ gato pi vā। yaḥ smaret pārvatīnāthaṃ sa bāhyābhyantara[ś]śuciḥ। ābrahmalokādāśeṣāt ālokaparvataḥ। evaṃ sandhistito[ye vasanti?] te devāstebhyo nityaṃ namo namaḥ। āsanamantrasya pṛthivyā merupṛṣṭha ṛṣiḥ sū[su?]talaś chandaḥ śrīkūrmo devatā। āsanārthe jape viniyogaḥ। ṭhaṃ kūrmāsanāya namaḥ। yaṃ yogāsanāya namaḥ। paṃ padmāsanāya namaḥ। kaṃ kamalāsanāya namaḥ।

Manuscript Ending

pūrakakumbhakarecakamārgeṇa parabrhmaparāśaktiṃ praveśayāmi parāśaktim avyakte.......vyaktaṃ tan mātre praveśayāmi tan mātrām ākāśe praveśayāmi ākāśaṃ vāyu[vāyau] praveśayāmi vāyumagnau praveśayāmi agniṃ [pṛ]thivyā[ṃ] praveśyāmi pṛthivīṃ jīve praveśayāmi jīvaṃ svasthāne praveśayāmi। iti bhūtaśuddhi[ḥ] samāptaḥ[tā]।

Catalog Entry Status

Complete

No. in Descriptive Catalog

400.6

Key

manuscripts_004807

Reuse

License

Cite as

Bhūtaśuddhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381956