Bhūtaśuddhi
Metadata
Bundle No.
RE20068
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004807

Manuscript No.
RE20068f
Title Alternate Script
भूतशुद्धि
Subject Description
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
49a - 52a
Lines per Side
6 - 8
Folios in Bundle
89
Width
2.7 cm
Length
32.5 cm
Bundle No.
RE20068
Other Texts in Bundle
Miscellaneous Notes
This text gives the procedure for performing bhūtaśuddhi which is one of the preliminaries of worship
Manuscript Beginning
apavitraḥ pavitro vā sarvāvasthāṃ gato pi vā। yaḥ smaret pārvatīnāthaṃ sa bāhyābhyantara[ś]śuciḥ। ābrahmalokādāśeṣāt ālokaparvataḥ। evaṃ sandhistito[ye vasanti?] te devāstebhyo nityaṃ namo namaḥ। āsanamantrasya pṛthivyā merupṛṣṭha ṛṣiḥ sū[su?]talaś chandaḥ śrīkūrmo devatā। āsanārthe jape viniyogaḥ। ṭhaṃ kūrmāsanāya namaḥ। yaṃ yogāsanāya namaḥ। paṃ padmāsanāya namaḥ। kaṃ kamalāsanāya namaḥ।
Manuscript Ending
pūrakakumbhakarecakamārgeṇa parabrhmaparāśaktiṃ praveśayāmi parāśaktim avyakte.......vyaktaṃ tan mātre praveśayāmi tan mātrām ākāśe praveśayāmi ākāśaṃ vāyu[vāyau] praveśayāmi vāyumagnau praveśayāmi agniṃ [pṛ]thivyā[ṃ] praveśyāmi pṛthivīṃ jīve praveśayāmi jīvaṃ svasthāne praveśayāmi। iti bhūtaśuddhi[ḥ] samāptaḥ[tā]।
Catalog Entry Status
Complete
No. in Descriptive Catalog
400.6
Key
manuscripts_004807
Reuse
License
Cite as
Bhūtaśuddhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381956