Sūkṣmāgama - Vasantotsavavidhi
Metadata
Bundle No.
RE20068
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Utsava
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004818

Manuscript No.
RE20068q
Title Alternate Script
सूक्ष्मागम - वसन्तोत्सवविधि
Subject Description
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
74b-77a
Lines per Side
6 - 8
Folios in Bundle
89
Width
2.7 cm
Length
32.5 cm
Bundle No.
RE20068
Other Texts in Bundle
Miscellaneous Notes
The worship and festival performed in the spring is dealt with here in a brief manner according to the sūkṣmāgama. Similar to IFP.T.38, pp. 261-267
Manuscript Beginning
vasantotsavaṃ vakṣye śṛṇu tvaṃ tat prabhañjana। phālgune caitramāse ca vaiśākhe.........ṣeṣataḥ। navāhe vātha saptāhe pañcāhe vā tryahe'pi vā। ekāhe vā prakartavyaṃ vasantākhyaṃ tad utsavam। tat tam[n]ma( )māsa[ṛ]kṣake kra......ṭ dvasantākhyotsavaṃ budhaḥ। vasantamaṇḍapaṃ kuryāt ārāmodyānamadhyame। vistāraṃ saptahastasya[ā?]yāmaṃ tad dvayaṃ bhavet।
Manuscript Ending
nṛttair vādyaiś ca ghoṣayet। yākārthaṃ sna....r̤yāt। bhūridānaṃ pradāpayet। evaṃ di.....ḍine kuryāt vasantākhyan tad utsavam। evaṃ yaḥ kurute martyas sa puṇyāṃ gatim [āpnu]yāt। iti sūkṣmaśāstre [va]santotsavavidhipaṭalaḥ। hariḥ om। śubham astu। śrīsahāyadāmne[nī] sametaśrītanunātha...... mi.....
Bibliography
Edition in progress (2006) IFP, Pondicherry
Catalog Entry Status
Complete
No. in Descriptive Catalog
400.17
Key
manuscripts_004818
Reuse
License
Cite as
Sūkṣmāgama - Vasantotsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381967