Kāraṇabheda - Vināyakavidhi

Metadata

Bundle No.

RE20068

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pūjā

Language

Sanskrit

Creator

deyva"sikhaama.nibha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004816

Manuscript No.

RE20068o

Title Alternate Script

कारणभेद - विनायकविधि

Language

Script

Scribe

Deyvaśikhāmaṇibhaṭṭar

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

71a - 72b

Lines per Side

6 - 8

Folios in Bundle

89

Width

2.7 cm

Length

32.5 cm

Bundle No.

RE20068

Miscellaneous Notes

This text very briefly gives the procedure for the worship of vināyaka to be done on the 6th day of the month of mārgaśīrṣa in which the star śatabhiṣak occurs

Manuscript Beginning

atha vighneśayajanaṃ sarvavighno[nā]pahāraṇam। mārgaśīrṣe māse tu śatabhiṣakṣaṣṭhisamyuktam। ṣaṣṭhiyukte viyukte vā uttare vā samācaret। vighneśaṃ pūjayitvā tu gavyai[ḥ] pañcāmṛtair api। puṇyāhaṃ pūrvataḥ kṛtvā tailasnānādikan tataḥ। navabhiḥ pañcaviṃśadbhiḥ kalaśaiḥ snānam ācaret।

Manuscript Ending

tad ante cotsavaṃ jñeyaṃ sāyaṃ prātaḥ krameṇa tu। tama( )ārabhya kartavyam ārdrāvratam athācaret। itthaṃ vighneśayajanaṃ ma........vratavidhiṃ śṛṇu। iti kāraṇabhede vināyakavidhipaṭalaḥ।

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

No. in Descriptive Catalog

400.15

Key

manuscripts_004816

Reuse

License

Cite as

Kāraṇabheda - Vināyakavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381965