Kāraṇabheda - Vināyakavidhi
Metadata
Bundle No.
RE20068
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pūjā
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004816

Manuscript No.
RE20068o
Title Alternate Script
कारणभेद - विनायकविधि
Subject Description
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
71a - 72b
Lines per Side
6 - 8
Folios in Bundle
89
Width
2.7 cm
Length
32.5 cm
Bundle No.
RE20068
Other Texts in Bundle
Miscellaneous Notes
This text very briefly gives the procedure for the worship of vināyaka to be done on the 6th day of the month of mārgaśīrṣa in which the star śatabhiṣak occurs
Manuscript Beginning
atha vighneśayajanaṃ sarvavighno[nā]pahāraṇam। mārgaśīrṣe māse tu śatabhiṣakṣaṣṭhisamyuktam। ṣaṣṭhiyukte viyukte vā uttare vā samācaret। vighneśaṃ pūjayitvā tu gavyai[ḥ] pañcāmṛtair api। puṇyāhaṃ pūrvataḥ kṛtvā tailasnānādikan tataḥ। navabhiḥ pañcaviṃśadbhiḥ kalaśaiḥ snānam ācaret।
Manuscript Ending
tad ante cotsavaṃ jñeyaṃ sāyaṃ prātaḥ krameṇa tu। tama( )ārabhya kartavyam ārdrāvratam athācaret। itthaṃ vighneśayajanaṃ ma........vratavidhiṃ śṛṇu। iti kāraṇabhede vināyakavidhipaṭalaḥ।
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
400.15
Key
manuscripts_004816
Reuse
License
Cite as
Kāraṇabheda - Vināyakavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381965