Kāraṇāgama And Svāyambhuva : Kṛttikādīpavihi
Metadata
Bundle No.
RE20068
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004808

Manuscript No.
RE20068f
Title Alternate Script
कारणागम and स्वायम्भुव : कृत्तिकादीपविहि
Subject Description
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
53a - 56b
Lines per Side
6 - 8
Folios in Bundle
89
Width
2.7 cm
Length
32.5 cm
Bundle No.
RE20068
Other Texts in Bundle
Miscellaneous Notes
The procedure given here for kṛttikādīpa is similar to that found in IFP.T.40, pp. 219-226. Since the colophon reads "iti kāraṇe pratiṣṭhātantre svāyambhuve kṛttikādīpavidhipaṭalaḥ the treatment may be based on both these āgama-s or the word śvāyambhuve" might have been placed instead of śvāyambhuva", meaning, the said kṛttikādīpa is for a svāyambhuvaliṅga. For similar nomenclature see no. 386.29
Manuscript Beginning
pūrvayuktavinādau(?) tu apare dīpam ācaret। pūravra[ṛ]kṣasamāyuktam uttaman tu praśasyate। tasmin parvāṇi kartavyaṃ rohiṇī madhyamaṃ bhavet। bharaṇi rahitaṃ yena cāyamantu(?) praśasyate। viprai rājñā ca kartavyam uttaman tu praśayate। vaiśyena madhyama[ṃ] jñeyaṃ caturthenādhamaṃ bhavet।
Manuscript Ending
evaṃ kṛte mahāpuṇyaṃ sarva........vivardhanam। rāṣṭragrāmanṛpāṇāṃ ca putradārasamṛddhidam। sarvadevapra[pri?]yārthaṃ syāt priyaṃ pātālavāsinām। kṛttikādīpam evan tu tan niṣedhañ ca kathyate। iti kāraṇe pratiṣṭhātantre svāyambhuve kṛttikādīpavidhipaṭalaḥ।
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
400.7
Key
manuscripts_004808
Reuse
License
Cite as
Kāraṇāgama And Svāyambhuva : Kṛttikādīpavihi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381957