Kāraṇāgama And Svāyambhuva : Kṛttikādīpavihi

Metadata

Bundle No.

RE20068

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

deyva"sikhaama.nibha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004808

Manuscript No.

RE20068f

Title Alternate Script

कारणागम and स्वायम्भुव : कृत्तिकादीपविहि

Language

Script

Scribe

Deyvaśikhāmaṇibhaṭṭar

Type

Manuscript

Material

Condition

Damaged

Folios in Text

4

Folio Range of Text

53a - 56b

Lines per Side

6 - 8

Folios in Bundle

89

Width

2.7 cm

Length

32.5 cm

Bundle No.

RE20068

Miscellaneous Notes

The procedure given here for kṛttikādīpa is similar to that found in IFP.T.40, pp. 219-226. Since the colophon reads "iti kāraṇe pratiṣṭhātantre svāyambhuve kṛttikādīpavidhipaṭalaḥ the treatment may be based on both these āgama-s or the word śvāyambhuve" might have been placed instead of śvāyambhuva", meaning, the said kṛttikādīpa is for a svāyambhuvaliṅga. For similar nomenclature see no. 386.29

Manuscript Beginning

pūrvayuktavinādau(?) tu apare dīpam ācaret। pūravra[ṛ]kṣasamāyuktam uttaman tu praśasyate। tasmin parvāṇi kartavyaṃ rohiṇī madhyamaṃ bhavet। bharaṇi rahitaṃ yena cāyamantu(?) praśasyate। viprai rājñā ca kartavyam uttaman tu praśayate। vaiśyena madhyama[ṃ] jñeyaṃ caturthenādhamaṃ bhavet।

Manuscript Ending

evaṃ kṛte mahāpuṇyaṃ sarva........vivardhanam। rāṣṭragrāmanṛpāṇāṃ ca putradārasamṛddhidam। sarvadevapra[pri?]yārthaṃ syāt priyaṃ pātālavāsinām। kṛttikādīpam evan tu tan niṣedhañ ca kathyate। iti kāraṇe pratiṣṭhātantre svāyambhuve kṛttikādīpavidhipaṭalaḥ।

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

No. in Descriptive Catalog

400.7

Key

manuscripts_004808

Reuse

License

Cite as

Kāraṇāgama And Svāyambhuva : Kṛttikādīpavihi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381957