Gāyatrīhṛdayastotramahāmantra

Metadata

Bundle No.

RE20211

Type

Manuscrit

Language

Sanskrit

Creator

hariharayati

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005423

Manuscript No.

RE20211l

Title Alternate Script

गायत्रीहृदयस्तोत्रमहामन्त्र

Language

Script

Scribe

Hariharayati

Type

Manuscript

Material

Condition

Good

Folios in Text

1

Folio Range of Text

22a - b

Lines per Side

4 - 12

Folios in Bundle

89

Width

4 cm

Length

18.2 cm

Bundle No.

RE20211

Miscellaneous Notes

This text gives the gāytrīhṛdayamahāmantra for the protection of one's own body from dangers

Manuscript Beginning

asya śrīgāytrīhṛdayastotramahāmantrasya prahlādo bhagavān ṛṣiḥ anuṣṭup chandaḥ। śrīman nārāyaṇo devatā। āṃ bījam। ūṃ śaktiḥ। maṃ kīlakam। mama sa[ma]stapāpakṣayārthe gāyatriprasādasiddhyarthe jape viniyogaḥ।

Manuscript Ending

sandhyā pātu sarasvatī bhagavatī pītāmbarāḍambarā śyāmā sāmadhanur dharā parilasat pātrānvitā vaiṣṇavī tārkṣyasthā navana[nū?]purāṅghriyugalagraiveyahāro[j]jvalā hastālaṃkṛtaśaṅkhacakrasagadāmbujābhītindadhānāmbikā। evaṃ sarvatra saṃrakṣet sarvāṅgaṃ bhuvaneśvarī।

Catalog Entry Status

Complete

No. in Descriptive Catalog

470.12

Key

manuscripts_005423

Reuse

License

Cite as

Gāyatrīhṛdayastotramahāmantra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 9th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383652