Subrahmaṇyabhujaṅga

Metadata

Bundle No.

RE20211

Type

Manuscrit

Language

Sanskrit

Creator

hariharayati

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005434

Manuscript No.

RE20211w

Title Alternate Script

सुब्रह्मण्यभुजङ्ग

Author of Text

Śaṅkara

Author of Text Alternate Script

शङ्कर

Language

Script

Scribe

Hariharayati

Type

Manuscript

Material

Condition

Good

Folios in Text

5

Folio Range of Text

[74a-78a]

Lines per Side

4 - 12

Folios in Bundle

89

Width

4 cm

Length

18.2 cm

Bundle No.

RE20211

Miscellaneous Notes

Different from Cat. no. 456.1. The colophon attributes it to śaṃkarācārya. Cf. Adyar, stotra-s, part II, pp. 20-21

Manuscript Beginning

śuklāṃ + śāntaye। śrīgaṇeśan namaskṛtya gaurīkumāraṃ gajāsyaṃ guhasyāgrajātaṃ gabhīraṃ pralambodaraṃ śūrpakarṇan triṇetraṃ pravakṣye bhujaṅgaprayatāṃ gabhīraṃ pralambodaraṃ śūrpakarṇan triṇetraṃ pravakṣye bhujaṅgaprayātaṃ guhasya।1। pṛthak ṣaṭ kirīṭasphurad divyaratnaprabhākṣiptamārtāṇḍakoṭiprakāśaṃ calat kuṇḍalodyat sugaṇḍasthalāntam। mahān arghyahārojjvalat kambukaṇṭham।2।

Manuscript Ending

gāṅgeyaṃ vahnigarbhaśaravaṇajanitaṃ jñānaśaktiṃ kumāraṃ subrahmaṇyaṃ skandadevaṃ guham acalabhidaṃ rudratejasvarūpaṃ senānyaṃ tārakaghnaṃ gajamukhasahitaṃ kārttikeyaṃ ṣaḍāsyaṃ subrahmaṇyaṃ mayūradhvajarathasahitaṃ devadevaṃ namāmi। iti śaṃkarācāryeṇa viracitaṃ subrahmaṇyabhujaṅgaṃ sampūrṇam। karakṛtam aparādhaṃ kṣantum arhanti santaḥ। hariḥ om। śubham astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

470.23

Key

manuscripts_005434

Reuse

License

Cite as

Subrahmaṇyabhujaṅga, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 9th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383663