Subrahmaṇyabhujaṅga
Metadata
Bundle No.
RE20211
Type
Manuscrit
Language
Sanskrit
Creator
hariharayati
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005434
Manuscript No.
RE20211w
Title Alternate Script
सुब्रह्मण्यभुजङ्ग
Language
Script
Scribe
Hariharayati
Type
Manuscript
Material
Condition
Good
Folios in Text
5
Folio Range of Text
[74a-78a]
Lines per Side
4 - 12
Folios in Bundle
89
Width
4 cm
Length
18.2 cm
Bundle No.
RE20211
Other Texts in Bundle
Miscellaneous Notes
Different from Cat. no. 456.1. The colophon attributes it to śaṃkarācārya. Cf. Adyar, stotra-s, part II, pp. 20-21
Manuscript Beginning
śuklāṃ + śāntaye। śrīgaṇeśan namaskṛtya gaurīkumāraṃ gajāsyaṃ guhasyāgrajātaṃ gabhīraṃ pralambodaraṃ śūrpakarṇan triṇetraṃ pravakṣye bhujaṅgaprayatāṃ gabhīraṃ pralambodaraṃ śūrpakarṇan triṇetraṃ pravakṣye bhujaṅgaprayātaṃ guhasya।1। pṛthak ṣaṭ kirīṭasphurad divyaratnaprabhākṣiptamārtāṇḍakoṭiprakāśaṃ calat kuṇḍalodyat sugaṇḍasthalāntam। mahān arghyahārojjvalat kambukaṇṭham।2।
Manuscript Ending
gāṅgeyaṃ vahnigarbhaśaravaṇajanitaṃ jñānaśaktiṃ kumāraṃ subrahmaṇyaṃ skandadevaṃ guham acalabhidaṃ rudratejasvarūpaṃ senānyaṃ tārakaghnaṃ gajamukhasahitaṃ kārttikeyaṃ ṣaḍāsyaṃ subrahmaṇyaṃ mayūradhvajarathasahitaṃ devadevaṃ namāmi। iti śaṃkarācāryeṇa viracitaṃ subrahmaṇyabhujaṅgaṃ sampūrṇam। karakṛtam aparādhaṃ kṣantum arhanti santaḥ। hariḥ om। śubham astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
470.23
Key
manuscripts_005434
Reuse
License
Cite as
Subrahmaṇyabhujaṅga,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on November, 9th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383663
