Viṣṇuyāmala - Gāyatrīmahācakra

Metadata

Bundle No.

RE20211

Type

Manuscrit

Language

Sanskrit

Creator

hariharayati

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005426

Manuscript No.

RE20211o

Title Alternate Script

विष्णुयामल - गायत्रीमहाचक्र

Language

Script

Scribe

Hariharayati

Type

Manuscript

Material

Condition

Good

Folios in Text

6

Folio Range of Text

25a - 30a

Lines per Side

4 - 12

Folios in Bundle

89

Width

4 cm

Length

18.2 cm

Bundle No.

RE20211

Miscellaneous Notes

This text, in the form of conversation between śiva and pārvatī, describes gāyatrīcakra. The colophon makes it to be part of the viṣṇuyāmala

Manuscript Beginning

oṃ śrīgurubhyo namaḥ। kailāsaśikharāsīnaṃ śivaṃ pṛcchantī[pṛcchati]pārvatī। gāyatryās tu mahācakraṃ mama brūhi maheśvara। īśvara uvāca। sādhupṛṣṭan tvayā devī[i] sarvalokasukhāvaham।

Manuscript Ending

tvaṃ māyāmohite loke tvat svarūpan na vetti hi। tvat kaṭākṣānvitā martyāḥ sakṛd darśanam āpnuyāt। gāyatryās tu mahācakraṃ stavan nirvāṇadāyakam। etad uktaṃ mahādevī saṃgrahāt śṛṇu pārvati। iti viṣṇuyāmale śatasahasrakoṭivistāre umāmaheśvarasaṃvāde gāytrīcakrasāran nāma saptadaśo'dhyāyaḥ। oṃ tat sat brahmārpaṇam astu। hariḥ om।

Catalog Entry Status

Complete

No. in Descriptive Catalog

470.15

Key

manuscripts_005426

Reuse

License

Cite as

Viṣṇuyāmala - Gāyatrīmahācakra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 9th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383655