Vasiṣṭhasaṁhitā : Sāvitrīpañjaravibhāvayoga

Metadata

Bundle No.

RE20211

Type

Manuscrit

Language

Sanskrit

Creator

hariharayati

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005429

Manuscript No.

RE20211r

Title Alternate Script

वसिष्ठसंहिता : सावित्रीपञ्जरविभावयोग

Language

Script

Scribe

Hariharayati

Type

Manuscript

Material

Condition

Good

Folios in Text

6

Folio Range of Text

34b - 39b

Lines per Side

4 - 12

Folios in Bundle

89

Width

4 cm

Length

18.2 cm

Bundle No.

RE20211

Miscellaneous Notes

On the margin of fol. 34b it is written 'gāyatrīpañjara' while the colophon reads, iti śrīmad vasiṣṭhasaṃhitāyāṃ caturviṃśatisahasrikāyāṃ brahmavidyāyāṃ śrīviṣṇuparāśarasaṃvāde sāvitrīpañjaravibhāvayogo nāma aṣṭamo'dhyāyaḥ'. See NCC. VI. p. 4

Manuscript Beginning

oṃ bhagavantan devadevaṃ brahmāṇaṃ parameṣṭhinam। vidhātāraṃ viśvasṛjaṃ padmayoniṃ prajāpatim। śuddhasphaṭikasaṃkāśaṃ mahendraśikharopamam। baddhapiṅgajaṭājūṭaṃ lasat kanakakuṇḍalam।

Manuscript Ending

yaṃ yaṃ kāmam abhir deya tan tam āpnotyasaṃśayaḥ। iti śrīmatvasiṣṭhasaṃhitāyāṃ caturviṃśatisahasrikāyāṃ brahmavidyāyāṃ śrīviṣṇuparāśarasaṃvāde sāvitrīpañjaravibbhāvayogo nāma aṣṭamo'dhyāyaḥ। sāmbasadāśivārpaṇam astu। hariḥ om। śubham astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

470.18

Key

manuscripts_005429

Reuse

License

Cite as

Vasiṣṭhasaṁhitā : Sāvitrīpañjaravibhāvayoga, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 9th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383658