Vasiṣṭhasaṁhitā : Sāvitrīpañjaravibhāvayoga
Metadata
Bundle No.
RE20211
Type
Manuscrit
Language
Sanskrit
Creator
hariharayati
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005429
Manuscript No.
RE20211r
Title Alternate Script
वसिष्ठसंहिता : सावित्रीपञ्जरविभावयोग
Language
Script
Scribe
Hariharayati
Type
Manuscript
Material
Condition
Good
Folios in Text
6
Folio Range of Text
34b - 39b
Lines per Side
4 - 12
Folios in Bundle
89
Width
4 cm
Length
18.2 cm
Bundle No.
RE20211
Other Texts in Bundle
Miscellaneous Notes
On the margin of fol. 34b it is written 'gāyatrīpañjara' while the colophon reads, iti śrīmad vasiṣṭhasaṃhitāyāṃ caturviṃśatisahasrikāyāṃ brahmavidyāyāṃ śrīviṣṇuparāśarasaṃvāde sāvitrīpañjaravibhāvayogo nāma aṣṭamo'dhyāyaḥ'. See NCC. VI. p. 4
Manuscript Beginning
oṃ bhagavantan devadevaṃ brahmāṇaṃ parameṣṭhinam। vidhātāraṃ viśvasṛjaṃ padmayoniṃ prajāpatim। śuddhasphaṭikasaṃkāśaṃ mahendraśikharopamam। baddhapiṅgajaṭājūṭaṃ lasat kanakakuṇḍalam।
Manuscript Ending
yaṃ yaṃ kāmam abhir deya tan tam āpnotyasaṃśayaḥ। iti śrīmatvasiṣṭhasaṃhitāyāṃ caturviṃśatisahasrikāyāṃ brahmavidyāyāṃ śrīviṣṇuparāśarasaṃvāde sāvitrīpañjaravibbhāvayogo nāma aṣṭamo'dhyāyaḥ। sāmbasadāśivārpaṇam astu। hariḥ om। śubham astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
470.18
Key
manuscripts_005429
Reuse
License
Cite as
Vasiṣṭhasaṁhitā : Sāvitrīpañjaravibhāvayoga,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on November, 9th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383658
