Gāyatrīmālāmahāmantra

Metadata

Bundle No.

RE20211

Type

Manuscrit

Language

Sanskrit

Creator

hariharayati

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005424

Manuscript No.

RE20211m

Title Alternate Script

गायत्रीमालामहामन्त्र

Language

Script

Scribe

Hariharayati

Type

Manuscript

Material

Condition

Good

Folios in Text

2

Folio Range of Text

23a - 24a

Lines per Side

4 - 12

Folios in Bundle

89

Width

4 cm

Length

18.2 cm

Bundle No.

RE20211

Manuscript Beginning

om asya śrīgāytrīmālāmahāmantrasya viśvāmitra ṛṣiḥ avyaktagāytrī chandaḥ parabrahmasvarūpiṇī gāytrī paramātmā devatā। tat bījam। bharga[ś]śaktiḥ। dhīyaḥ kīlakam। mama brahmalokāvāptyarthe gāytrīmālāmantrajape viniyogaḥ। mūlādiṣadaṅganyāsaḥ।

Manuscript Ending

oṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ sarvāstrasvarūpiṇī jvala jvala prajvala prajvala māṃ rakṣa rakṣa mama śatrūn bhakṣaya bhakṣaya jvālāmālinī huṃ phaṭ svāhā। gāytrīmālāsampūrṇā। hariḥ om। śubham astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

470.13

Key

manuscripts_005424

Reuse

License

Cite as

Gāyatrīmālāmahāmantra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 9th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383653