[Bodhāyana] : Upākarmaprayoga

Metadata

Bundle No.

RE20044

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004507

Manuscript No.

RE20044aa

Title Alternate Script

[बोधायन] : उपाकर्मप्रयोग

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

8

Folio Range of Text

77a - 84b

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.8 cm

Length

38 cm

Bundle No.

RE20044

Miscellaneous Notes

See notes to Cat. no. 112.1 and 112.2. Written in 5 columns on fols. 82a-84b

Manuscript Beginning

apavitraḥ pavitro vā sarvāvasthāṃ gato'pi vā। yas smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraś śuci[ḥ]। mānasaṃ vāca[ci]kaṃ pāpaṃ karmaṇā samupārjitam। śrīrāmasmaraṇenaiva vyapohati na saṃ'sayaḥ। 'srīrāma rāma rāma। tithir viṣṇus tathā vāraḥ[ro] nakṣatraṃ viṣṇur eva ca। yogaś ca karaṇaṃ caiva sarvaṃ viṣṇumayaṃ jagat।

Manuscript Ending

ṛgvedaṃ tarpayāmi। yajurvedaṃ tarpayāmi। sāmavedaṃ tarpayāmi। atharvavedaṃ tarpayāmi। atharvāṅgirasaṃ tarpayāmi। itihasapurāṇāni tarpayāmi। sarvadevajanāṃs tarpayāmi। sarvabhūtāni tarpayāmi। sākṣataṃ cet na doṣāya yad vā darbha[yuta?]ṃ caret।

Catalog Entry Status

Complete

No. in Descriptive Catalog

379.27

Key

manuscripts_004507

Reuse

License

Cite as

[Bodhāyana] : Upākarmaprayoga, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381656