[Pañcaviṁśativigrahadhyāna]

Metadata

Bundle No.

RE20044

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004516

Manuscript No.

RE20044g

Title Alternate Script

[पञ्चविंशतिविग्रहध्यान]

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

18a - 20a

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.8 cm

Length

38 cm

Bundle No.

RE20044

Miscellaneous Notes

Similar to Cat. no. 140.2

Manuscript Beginning

aruṇamaṇinibhāṅgaṃ candracūt[ḍ]aṃ triṇetraṃ paraśuhariṇadhāriṃ gauri[ī]m āliṅg[y?]a vāme। abhayavaradayuktaṃ hārakeyūrabhūṣyaṃ sitakamala...l̤ordhve somadhārisvarūpam। dhavalābhasukhāsanadeviyutaṃ hariṇīmṛgaṭaṅkavarābha[yadaṃ]। khī........śakti.......umayāsahadevasvarūpam idam।2।

Manuscript Ending

aruṇābhasubhasmavilepanayuk hariṇīmṛgaṭaṅkavarābha[ya]yutam। kanakair aruṇāmbaraśobhalasad guṇanetrasukhāsanadeva..........ṇivaravarasevyaṃ pustakam akṣamālām analam uragaṃ bhīmarūpaṃ triṇetram। dadhau paramātmā vyomavyomāntatattvaṃ namana .......ṃa.....[s]arvaṃ dakṣiṇāmūrtidaivam। triṇetraṃ caturbhujaṃ caiva lambitan tu jaṭādharam। samabhaṅgam idaṃ proktaṃ sarvānugrahakāraṇaṃ। stambhaṃ ca brahmaviṣṇuś ca........ṃśaṃ śuddha.....ṃayā। brahmāṇaṃ haṃsarūpeṇa varāhaṃ viṣṇum āśra[ri]tam। caturvedaṃ liṅgamālā li'ngodbhavaṃ śivāhvayam।25।

Catalog Entry Status

Complete

No. in Descriptive Catalog

379.7

Key

manuscripts_004516

Reuse

License

Cite as

[Pañcaviṁśativigrahadhyāna], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381665