[Pañcaviṁśativigrahadhyāna]
Metadata
Bundle No.
RE20044
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004516

Manuscript No.
RE20044g
Title Alternate Script
[पञ्चविंशतिविग्रहध्यान]
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
18a - 20a
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.8 cm
Length
38 cm
Bundle No.
RE20044
Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 140.2
Manuscript Beginning
aruṇamaṇinibhāṅgaṃ candracūt[ḍ]aṃ triṇetraṃ paraśuhariṇadhāriṃ gauri[ī]m āliṅg[y?]a vāme। abhayavaradayuktaṃ hārakeyūrabhūṣyaṃ sitakamala...l̤ordhve somadhārisvarūpam। dhavalābhasukhāsanadeviyutaṃ hariṇīmṛgaṭaṅkavarābha[yadaṃ]। khī........śakti.......umayāsahadevasvarūpam idam।2।
Manuscript Ending
aruṇābhasubhasmavilepanayuk hariṇīmṛgaṭaṅkavarābha[ya]yutam। kanakair aruṇāmbaraśobhalasad guṇanetrasukhāsanadeva..........ṇivaravarasevyaṃ pustakam akṣamālām analam uragaṃ bhīmarūpaṃ triṇetram। dadhau paramātmā vyomavyomāntatattvaṃ namana .......ṃa.....[s]arvaṃ dakṣiṇāmūrtidaivam। triṇetraṃ caturbhujaṃ caiva lambitan tu jaṭādharam। samabhaṅgam idaṃ proktaṃ sarvānugrahakāraṇaṃ। stambhaṃ ca brahmaviṣṇuś ca........ṃśaṃ śuddha.....ṃayā। brahmāṇaṃ haṃsarūpeṇa varāhaṃ viṣṇum āśra[ri]tam। caturvedaṃ liṅgamālā li'ngodbhavaṃ śivāhvayam।25।
Catalog Entry Status
Complete
No. in Descriptive Catalog
379.7
Key
manuscripts_004516
Reuse
License
Cite as
[Pañcaviṁśativigrahadhyāna],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381665