Rathasamprokṣaṇavidhi
Metadata
Bundle No.
RE20044
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004527

Manuscript No.
RE20044r
Title Alternate Script
रथसम्प्रोक्षणविधि
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
40b - 42a
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.8 cm
Length
38 cm
Bundle No.
RE20044
Other Texts in Bundle
Miscellaneous Notes
This text, which deals with the consecration of the chariot, has been attributed to aghoraśivācārya (vide colophon on fol. 42a)
Manuscript Beginning
tatra rathasaṃ[m]prokṣaṇa.......ẏāṃ rohaṇāt pūrvadine prāsādāgre rathāgre vā maṇḍapaṃ saṃkalpya। maṇḍapamadhye kuṇḍavedīpūrvalakṣaṇe nikṣipya gomayenopalipya puṇyāhaṃ vācayitvā paścāt pañcagavyena samprokṣya vedīsūtreṇa saṃveṣṭya vedikopari sthaṇḍilaṃ vidhāya sthaṇḍilamadhye padmāṣṭadalaṃ saṃlikhya.......
Manuscript Ending
gaṇeśvar[ājña]yā sumuhūrte sulagnake vedādhyayanaṃ svastisūktabhaktavākyavividhacchatracāmaravyajanasarvavādyālaṃkṛtyaiḥ ācāryādigaṇikāntam āvṛtya 'sivaṃ śibikām āropya rathaprāsādam āropayet। āśrītācāryādīṃś ca rathaṃ samāropayet। ghaṭasthagandhatoyai[ḥ] puṣpāñjaliṃ kṛtvā sarvajanebhyo dāpayet। iti aghoraśivācāryaviracitarathasamprokṣaṇavidhi[s] samāptā[aḥ]। śubham astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
379.18
Key
manuscripts_004527
Reuse
License
Cite as
Rathasamprokṣaṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381676