Mānasāra - Bhaktalakṣaṇa

Metadata

Bundle No.

RE20044

Type

Manuscrit

Subject

Vāstu, Śilpa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004532

Manuscript No.

RE20044w

Title Alternate Script

मानसार - भक्तलक्षण

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

4

Folio Range of Text

62b - 65a

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.8 cm

Length

38 cm

Bundle No.

RE20044

Miscellaneous Notes

This text is similar to Cat. no. 379.22. It is the ch. 59, of the mānasāra, published by munshiram manoharlal, Delhi, 1979

Manuscript Beginning

adhunāṃ[nā] vakṣyate samyak bhaktānāṃ lakṣaṇaṃ kramāt। jñānavairāgyasaṃyuktaṃ sāmīpyam iti kathyate। padaṃ caturvidhaṃ proktaṃ śāmāna(?) gṛhyate। prathamaṃ sālokyaṃ dvitīyaṃ sāmīpyam ucyate। sārūpyaṃ ca tṛtīyaṃ syāt sāyujyaṃ tu caturthakam। bhaktijñānaṃ ca vairāgyaṃ yuktaṃ sālokyam īritam।

Manuscript Ending

sārdhavabhyaṅgulan dīrghaṃ kaniṣṭhāṅguṣṭhayos tathā। śrotradīrghayugā'ngulya[ṃ] nāLalambana[ṃ] tat samam। anyānuktasarvā'ngam uttamaṃ da'satālavat। kāraye[t] 'silpibhiḥ kuryāt tatra doṣo na vidyate। iti mānasāre vāstuśāstre bhaktalakṣaṇavidhāno nāma ekonaṣaṣtyadhyāyaḥ। śrīdakṣiṇāmūrtigurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

379.23

Key

manuscripts_004532

Reuse

License

Cite as

Mānasāra - Bhaktalakṣaṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381681