Mānasāra - Bhaktalakṣaṇa
Metadata
Bundle No.
RE20044
Type
Manuscrit
Subject
Vāstu, Śilpa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004532

Manuscript No.
RE20044w
Title Alternate Script
मानसार - भक्तलक्षण
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
62b - 65a
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.8 cm
Length
38 cm
Bundle No.
RE20044
Other Texts in Bundle
Miscellaneous Notes
This text is similar to Cat. no. 379.22. It is the ch. 59, of the mānasāra, published by munshiram manoharlal, Delhi, 1979
Manuscript Beginning
adhunāṃ[nā] vakṣyate samyak bhaktānāṃ lakṣaṇaṃ kramāt। jñānavairāgyasaṃyuktaṃ sāmīpyam iti kathyate। padaṃ caturvidhaṃ proktaṃ śāmāna(?) gṛhyate। prathamaṃ sālokyaṃ dvitīyaṃ sāmīpyam ucyate। sārūpyaṃ ca tṛtīyaṃ syāt sāyujyaṃ tu caturthakam। bhaktijñānaṃ ca vairāgyaṃ yuktaṃ sālokyam īritam।
Manuscript Ending
sārdhavabhyaṅgulan dīrghaṃ kaniṣṭhāṅguṣṭhayos tathā। śrotradīrghayugā'ngulya[ṃ] nāLalambana[ṃ] tat samam। anyānuktasarvā'ngam uttamaṃ da'satālavat। kāraye[t] 'silpibhiḥ kuryāt tatra doṣo na vidyate। iti mānasāre vāstuśāstre bhaktalakṣaṇavidhāno nāma ekonaṣaṣtyadhyāyaḥ। śrīdakṣiṇāmūrtigurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
379.23
Key
manuscripts_004532
Reuse
License
Cite as
Mānasāra - Bhaktalakṣaṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381681