Śivarātrivratanirṇaya

Metadata

Bundle No.

RE20044

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004534

Manuscript No.

RE20044y

Title Alternate Script

शिवरात्रिव्रतनिर्णय

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

5

Folio Range of Text

71a - 75b

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.8 cm

Length

38 cm

Bundle No.

RE20044

Miscellaneous Notes

This text deals with the fixing of the day of śivarātri for observing the vrata. It is a compilation of verses from the āgama-s

Manuscript Beginning

vaidikānāṃ ca sarvānā[sarveṣā]m anuṣṭhānasya siddhaye। 'sivarātrivratasyāsya kriyate sārasaṃgraham[ḥ]। uttamā madhyamā caivāpyadhamāpyadhamādhamā। caturthā[caturdhā?] śivarātres tu vyavasthā kriyate'dhunā। kumāratantre। mukhyatrayodaśī miśra[ā] parvamiśrāta[dha]māmatā। madhyamā śivarātri[s] syād ahorātraṃ caturdaśī।

Manuscript Ending

trayodaśīsamāyuktā caturdaśyeva 'sasyate। na kartavyā prayatnena sinīvālīyutā tathā। caturda'syām amāvāsyām amiśrite ca caturdaśī। caturdaśī tu pūjānāṃ kuhūyuktā bhayāpahā। iti śivarātrivratanirṇayam uktam।

Catalog Entry Status

Complete

No. in Descriptive Catalog

379.25

Key

manuscripts_004534

Reuse

License

Cite as

Śivarātrivratanirṇaya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381683