Śivarātrivratanirṇaya
Metadata
Bundle No.
RE20044
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004534

Manuscript No.
RE20044y
Title Alternate Script
शिवरात्रिव्रतनिर्णय
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
5
Folio Range of Text
71a - 75b
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.8 cm
Length
38 cm
Bundle No.
RE20044
Other Texts in Bundle
Miscellaneous Notes
This text deals with the fixing of the day of śivarātri for observing the vrata. It is a compilation of verses from the āgama-s
Manuscript Beginning
vaidikānāṃ ca sarvānā[sarveṣā]m anuṣṭhānasya siddhaye। 'sivarātrivratasyāsya kriyate sārasaṃgraham[ḥ]। uttamā madhyamā caivāpyadhamāpyadhamādhamā। caturthā[caturdhā?] śivarātres tu vyavasthā kriyate'dhunā। kumāratantre। mukhyatrayodaśī miśra[ā] parvamiśrāta[dha]māmatā। madhyamā śivarātri[s] syād ahorātraṃ caturdaśī।
Manuscript Ending
trayodaśīsamāyuktā caturdaśyeva 'sasyate। na kartavyā prayatnena sinīvālīyutā tathā। caturda'syām amāvāsyām amiśrite ca caturdaśī। caturdaśī tu pūjānāṃ kuhūyuktā bhayāpahā। iti śivarātrivratanirṇayam uktam।
Catalog Entry Status
Complete
No. in Descriptive Catalog
379.25
Key
manuscripts_004534
Reuse
License
Cite as
Śivarātrivratanirṇaya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381683