Vīratantra - Mānuṣasthāpana

Metadata

Bundle No.

RE20044

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004530

Manuscript No.

RE20044u

Title Alternate Script

वीरतन्त्र - मानुषस्थापन

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

56a - 58a

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.8 cm

Length

38 cm

Bundle No.

RE20044

Miscellaneous Notes

This text deals with the installation of the image of a devotee. It forms part of the vīratantra, ch. 45, according to the colophon. IFP.T.30 treats this subject in ch. 69

Manuscript Beginning

pītāmahī( ) lokanāthaṃ namaskṛtvā [paryapṛcchat?] pitāmahā[aḥ]। māniṣasthāpanaṃ ko vā śivajñānābhipūritān। ṛṣīṇāṃ ca nṛpāṇāṃ ca sthāpanaṃ brūhi me prabho। īśvarau[ra u]vāca। tatsarvam akhilaṃ vakṣye śṛṇuṣva caturānana। caturvarṇānulomaṃś ca sarva-śaḥ। 'sivaprasādasiddhāṃś ca pratimādīni kārayet। sauvarṇai rajatair vāpi tāmrapittalajaṃ tu vā। śailajaṃ dārujaṃ vāpi mṛṃ[n]mayaṃ citram eva vā। dvāran tu navadhā bhajya bhāgaikaṃ pratimocchrayam।

Manuscript Ending

mantranyāsoktamārgeṇa sṛṣṭinyāsaṃ tu kārayet। devadattasya kumbhaṃ tu snāpayen mūlamantrataḥ। pañcabrahmaṣaḍaṅgena prāṇād anyaya(?) kumbhakān। snāpayet tu tato vidvān ācamyena viśuddhyati। naivedyaṃ pāyasaṃ dadyāt tāmbūlaṃ dāpayet tataḥ। brāhmaṇān bhojayet tatra pāryaṣṭin(?) śaivam eva tu। hāṭake vastrasaṃyuktaṃ sarveṣāṃ dāpayet tataḥ। mānuṣasthāpanaṃ proktaṃ piṇḍikāsthāpanaṃ śṛṇu। iti vīratantre ṣaṭsahasrasaṃhitāyāṃ mānuṣasthāpanapaṭalaḥ[ḥ] pañcacatvāriṃśatitamaḥ। śrīdakṣiṇāmūrtigurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

379.21

Key

manuscripts_004530

Reuse

License

Cite as

Vīratantra - Mānuṣasthāpana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381679