Vīratantra - Mānuṣasthāpana
Metadata
Bundle No.
RE20044
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004530

Manuscript No.
RE20044u
Title Alternate Script
वीरतन्त्र - मानुषस्थापन
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
56a - 58a
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.8 cm
Length
38 cm
Bundle No.
RE20044
Other Texts in Bundle
Miscellaneous Notes
This text deals with the installation of the image of a devotee. It forms part of the vīratantra, ch. 45, according to the colophon. IFP.T.30 treats this subject in ch. 69
Manuscript Beginning
pītāmahī( ) lokanāthaṃ namaskṛtvā [paryapṛcchat?] pitāmahā[aḥ]। māniṣasthāpanaṃ ko vā śivajñānābhipūritān। ṛṣīṇāṃ ca nṛpāṇāṃ ca sthāpanaṃ brūhi me prabho। īśvarau[ra u]vāca। tatsarvam akhilaṃ vakṣye śṛṇuṣva caturānana। caturvarṇānulomaṃś ca sarva-śaḥ। 'sivaprasādasiddhāṃś ca pratimādīni kārayet। sauvarṇai rajatair vāpi tāmrapittalajaṃ tu vā। śailajaṃ dārujaṃ vāpi mṛṃ[n]mayaṃ citram eva vā। dvāran tu navadhā bhajya bhāgaikaṃ pratimocchrayam।
Manuscript Ending
mantranyāsoktamārgeṇa sṛṣṭinyāsaṃ tu kārayet। devadattasya kumbhaṃ tu snāpayen mūlamantrataḥ। pañcabrahmaṣaḍaṅgena prāṇād anyaya(?) kumbhakān। snāpayet tu tato vidvān ācamyena viśuddhyati। naivedyaṃ pāyasaṃ dadyāt tāmbūlaṃ dāpayet tataḥ। brāhmaṇān bhojayet tatra pāryaṣṭin(?) śaivam eva tu। hāṭake vastrasaṃyuktaṃ sarveṣāṃ dāpayet tataḥ। mānuṣasthāpanaṃ proktaṃ piṇḍikāsthāpanaṃ śṛṇu। iti vīratantre ṣaṭsahasrasaṃhitāyāṃ mānuṣasthāpanapaṭalaḥ[ḥ] pañcacatvāriṃśatitamaḥ। śrīdakṣiṇāmūrtigurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
379.21
Key
manuscripts_004530
Reuse
License
Cite as
Vīratantra - Mānuṣasthāpana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381679