Ātmārthapūjāpaddhati - Bhaktapratiṣṭhāvidhi

Metadata

Bundle No.

RE20044

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Nityapūjā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004529

Manuscript No.

RE20044t

Title Alternate Script

आत्मार्थपूजापद्धति - भक्तप्रतिष्ठाविधि

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

11

Folio Range of Text

45a - 55a

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.8 cm

Length

38 cm

Bundle No.

RE20044

Miscellaneous Notes

This text gives the procedure for installing the idols of śiva's devotees. The following topics appear in the text : nityapūjā, naimittikapūjā, utsava, bhaktotsava (according to the kāmikāgama), ekāhotsava, pratimālakṣaṇa, ālayalakṣaṇa, nayanonmīlana, grāmapradakṣiṇa, jalādhivāsa, maṇḍapapūjā, pañcaśayana, tattvatattveśvarārcana, śeṣahoma and kumbhābhiṣeka. It partly agrees with IFP. T. 321, p. 280

Manuscript Beginning

tataḥ prabhṛti taṃ bhaktaṃ pratyahaṃ pūjayen naraḥ। ādiśaivakulodbhūtapañcagocarasambhavam। avaśyaṃ ca tathā śaucaṃ snānaṃ sandhyābhivandanam। kṛtvā praviśya harmyaṃ tu sāmānyārghyakaro naraḥ। puruṣaṃ prakṛtiṃ caiva sampūjya dvārapārśvayoḥ। praviśya garbhagehaṃ tu paramātmānam avyayam। vāstumadhye samabhyarcya bhūtaśuddhiṃ vidhāya ca। kṛtamantram[t]anuḥ paścāta sthānaśuddhiṃ vidhāya ca।

Manuscript Ending

utsavaṃ kārayet paścāt yathāvittānusārataḥ। ācāryaṃ pūjayet tatra vastrahemāṅgulīyakaiḥ। cintyaviśve। śivabhaktapratiṣṭhāṃ ca yaḥ kuryān narapuṅgavaḥ। tasya 'srīr vijayotācca(?)ante sāyujyam āpnuyāt। ityātmārthapūjāpaddhatyāṃ śivabhaktapratiṣṭhāvidhi[s] samāptā[aḥ]। śrīdakṣiṇāmūrtigurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

379.20

Key

manuscripts_004529

Reuse

License

Cite as

Ātmārthapūjāpaddhati - Bhaktapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381678