Somavāravratodyāpana
Metadata
Bundle No.
RE20044
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004509

Manuscript No.
RE20044bb
Title Alternate Script
सोमवारव्रतोद्यापन
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
10
Folio Range of Text
85a - 94b
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.8 cm
Length
38 cm
Bundle No.
RE20044
Other Texts in Bundle
Miscellaneous Notes
This text gives the procedure for the special worship of 'siva on Mondays
Manuscript Beginning
'suklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye। śivaśambhor ājñā[ājñayā] pravartamānasyādyabrahmaṇaḥ dvitīyaparārdhe asmākam ityādicaturvidhaphalapuruṣārthasiddhyarthaṃ mama sarvābhyudayānantakīrtisarvasampat samṛddhyartham anekasaukhyān ekasaubhāgyān ekaputrapautrābhivṛddhyartham aihikasakalasukhānubhavadvāra[rā?] krameṇa paramaśivaniratiśayānandānubhavasiddhyartham
Manuscript Ending
śrīpārvatīprasādasiddhyarthaṃ mayā[mat] kṛtasuvāsinīpūjayā a bhagavān śrīsome'svaras suprīto varado bhūtvā nyūnātiriktaṃ saguṇaṃ kṛtvā yathoktakṛtasomavāravratodyāpana[ṃ] kalpoktaprakāra[ṃ] sakalaphalāvāptiṃ kṛtvā māṃ rakṣatvityanugṛhṇan tu[।] śubham astu। karakṛtam aparādha[ṃ] kṣantum arhanti santaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
379.28
Key
manuscripts_004509
Reuse
License
Cite as
Somavāravratodyāpana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381658