Vidveṣasaṁhitā - Rathapratiṣṭhāvidhi
Metadata
Bundle No.
RE20044
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004526

Manuscript No.
RE20044q
Title Alternate Script
विद्वेषसंहिता - रथप्रतिष्ठाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
37a - 40a
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.8 cm
Length
38 cm
Bundle No.
RE20044
Other Texts in Bundle
Miscellaneous Notes
This text, forming part of the vidveṣasaṃhitā, one of the upāgama-s of the kāraṇāgama, deals with the consecration of the chariot. This is the same as that found in IFP.T.359, pp. 182-186 with variants
Manuscript Beginning
atha vakṣye viśeṣeṇa rathānāṃ sthāpanaṃ śṛṇu। devānāṃ bhūsurāṇāṃ ca nṛpāṇāṃ ca vi'seṣataḥ। devāna.....r̤thāya yajanādisukarmasu। rājā yad dhāreṇa vaṃ(?) syāt tribhedaṃ ratham ucyate। devānāṃ tu vi'seṣeṇa pratiṣṭhākarma.......ṇtu rathanirmāṇaṃ phalaṃ teṣāṃ vadāmyaham। sāyujyaphalam āpnoti sarvatīrthaphalapradam। sarvayajñaphalaṃ caiva iṣṭa[kā]myaphavidhivat sthāpayet sarve kṛtvārohaṇam ārabhet।
Manuscript Ending
gaṇeśasya nivedyārtham avighnaṃ prārthayet[d] dvijā[ja]ḥ। pūjayed devadeveśaṃ vastrābharaṇabhūṣitam। grāmādiṣu viśeṣeṇa rathārambhaṃ śivasya tu। ihalokam āvāpnuyāt। iti kāraṇe upabhedavidveṣasaṃhitāyāṃ rathapratiṣṭhāvidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
379.17
Key
manuscripts_004526
Reuse
License
Cite as
Vidveṣasaṁhitā - Rathapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381675