Vidveṣasaṁhitā - Rathapratiṣṭhāvidhi

Metadata

Bundle No.

RE20044

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004526

Manuscript No.

RE20044q

Title Alternate Script

विद्वेषसंहिता - रथप्रतिष्ठाविधि

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

4

Folio Range of Text

37a - 40a

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.8 cm

Length

38 cm

Bundle No.

RE20044

Miscellaneous Notes

This text, forming part of the vidveṣasaṃhitā, one of the upāgama-s of the kāraṇāgama, deals with the consecration of the chariot. This is the same as that found in IFP.T.359, pp. 182-186 with variants

Manuscript Beginning

atha vakṣye viśeṣeṇa rathānāṃ sthāpanaṃ śṛṇu। devānāṃ bhūsurāṇāṃ ca nṛpāṇāṃ ca vi'seṣataḥ। devāna.....r̤thāya yajanādisukarmasu। rājā yad dhāreṇa vaṃ(?) syāt tribhedaṃ ratham ucyate। devānāṃ tu vi'seṣeṇa pratiṣṭhākarma.......ṇtu rathanirmāṇaṃ phalaṃ teṣāṃ vadāmyaham। sāyujyaphalam āpnoti sarvatīrthaphalapradam। sarvayajñaphalaṃ caiva iṣṭa[kā]myaphavidhivat sthāpayet sarve kṛtvārohaṇam ārabhet।

Manuscript Ending

gaṇeśasya nivedyārtham avighnaṃ prārthayet[d] dvijā[ja]ḥ। pūjayed devadeveśaṃ vastrābharaṇabhūṣitam। grāmādiṣu viśeṣeṇa rathārambhaṃ śivasya tu। ihalokam āvāpnuyāt। iti kāraṇe upabhedavidveṣasaṃhitāyāṃ rathapratiṣṭhāvidhipaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

379.17

Key

manuscripts_004526

Reuse

License

Cite as

Vidveṣasaṁhitā - Rathapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381675