Viśeṣotsavapaddhati
Metadata
Bundle No.
RE20067
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004783

Manuscript No.
RE20067g
Title Alternate Script
विशेषोत्सवपद्धति
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
26
Folio Range of Text
[29b - 54a]
Lines per Side
8 - 10
Folios in Bundle
177
Width
3.7 cm
Length
49.2 cm
Bundle No.
RE20067
Other Texts in Bundle
Miscellaneous Notes
This text is a manual dealing elaborately with the performance of the annual festival
Manuscript Beginning
dantamudgara..........śreṣṭha[m?] akhilāṇḍeśapaṇḍitam। bhaje śivāgamāmbhodher artharatnaprasiddhaye। icchājñānakriyārūpaṃ........'thotsavavidhi। ne[a]vāhasaptāhapañcāhatrihaikāha[o] bhavet pañcavidhiṃ bhavati tatraikāhatry........ṭe। pañcāhe tu vā dhvajārohaṇasahitaḥ karmakalāpo'nuṣṭheya[ḥ]।
Manuscript Ending
devaṃ sāṣṭāṅgaṃ praṇamya mayā kṛtam idaṃ sarvam ajñānāt kṣamyatāṃ vibho। iti vijñāpya punaḥ praṇipatya dravyamantrakriyābhāvalopaśāntayet( ) śivabhaktebhyo yathāśakti dānaṃ kṛtvā bhavanam abhivrajet। iti śrīmat kāśyapavaṃśasambhūtena bodhāyanasūtramārganiratena yajuś śākhādhyāyinā śivāgamādisakalaśāstrasāgarapārageṇa dvitīyavidyāparameśvareṇa sāmantābhidheyena śrīmatākhilāṇḍapaṇḍitena viracitā viśeṣotsavapaddhatis samāptaḥ[ā]। hariḥ om। śubham astu। vighneśvarāya namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
399.7
Key
manuscripts_004783
Reuse
License
Cite as
Viśeṣotsavapaddhati,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381932