[Pañcabrahmaṣaḍaṅgadhyānapūjādi]
Metadata
Bundle No.
RE20067
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004797

Manuscript No.
RE20067u
Title Alternate Script
[पञ्चब्रह्मषडङ्गध्यानपूजादि]
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
[149b] - [152b]
Lines per Side
8 - 10
Folios in Bundle
177
Width
3.7 cm
Length
49.2 cm
Bundle No.
RE20067
Other Texts in Bundle
Miscellaneous Notes
This text deals with the nyāsa-s as well as the worship of the pañcabrahman-s viz. sadyojāta, vāmadeva, aghora, tatpuruṣa and īśāna. At the end there is a brief note on ātmārthapūjāvidhi
Manuscript Beginning
pūrvāśābhimukhasyaiva paścimāsyo.......vṛṣas tathā। dakṣiṇābhimukhasyaiva cottarāsyo vṛṣas tataḥ। karṇikā[yāṃ?] tatośānaṃ[tata īśānaṃ?] pūjayet tu yathākramam। pūrvai[ve] tat puruṣaṃ caiva aghoraṃ dakṣiṇā(?) yajet। paścime tu yajet sadyaṃ vāmadevaṃ tu sāmyake [saumyake?]।
Manuscript Ending
indrasya dehinī śaktiḥ svāhā śaktyānidevatā[svāhāśaktyagnidevatā?]। yamasya kālakaṇṭhī ca dāyinī nirṛte[s] tathā। varuṇasa( )sya bhoginī ca maku........ṭu gambhīni(?) ca tvi[ī]śasya..........śrī tathā। vajrādipadmaparyantam uttarādidalāgrataḥ। naivedyaṃ ca phalādīni dāyayed dhṛdayena tu। tato mantrī viśeṣeṇa pūjayedy[dh?] astihastavat। dhūpadīpaṃ ca ār[ā]dhya chatracāmaradarpaṇam। tālabṛndaṃ ca vidhivad dāpayed ṛjuhastavat। vāmadevāpacitaṃ proktarārṇi.........
Catalog Entry Status
Complete
No. in Descriptive Catalog
399.21
Key
manuscripts_004797
Reuse
License
Cite as
[Pañcabrahmaṣaḍaṅgadhyānapūjādi],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381946