[Pañcabrahmaṣaḍaṅgadhyānapūjādi]

Metadata

Bundle No.

RE20067

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004797

Manuscript No.

RE20067u

Title Alternate Script

[पञ्चब्रह्मषडङ्गध्यानपूजादि]

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

4

Folio Range of Text

[149b] - [152b]

Lines per Side

8 - 10

Folios in Bundle

177

Width

3.7 cm

Length

49.2 cm

Bundle No.

RE20067

Miscellaneous Notes

This text deals with the nyāsa-s as well as the worship of the pañcabrahman-s viz. sadyojāta, vāmadeva, aghora, tatpuruṣa and īśāna. At the end there is a brief note on ātmārthapūjāvidhi

Manuscript Beginning

pūrvāśābhimukhasyaiva paścimāsyo.......vṛṣas tathā। dakṣiṇābhimukhasyaiva cottarāsyo vṛṣas tataḥ। karṇikā[yāṃ?] tatośānaṃ[tata īśānaṃ?] pūjayet tu yathākramam। pūrvai[ve] tat puruṣaṃ caiva aghoraṃ dakṣiṇā(?) yajet। paścime tu yajet sadyaṃ vāmadevaṃ tu sāmyake [saumyake?]।

Manuscript Ending

indrasya dehinī śaktiḥ svāhā śaktyānidevatā[svāhāśaktyagnidevatā?]। yamasya kālakaṇṭhī ca dāyinī nirṛte[s] tathā। varuṇasa( )sya bhoginī ca maku........ṭu gambhīni(?) ca tvi[ī]śasya..........śrī tathā। vajrādipadmaparyantam uttarādidalāgrataḥ। naivedyaṃ ca phalādīni dāyayed dhṛdayena tu। tato mantrī viśeṣeṇa pūjayedy[dh?] astihastavat। dhūpadīpaṃ ca ār[ā]dhya chatracāmaradarpaṇam। tālabṛndaṃ ca vidhivad dāpayed ṛjuhastavat। vāmadevāpacitaṃ proktarārṇi.........

Catalog Entry Status

Complete

No. in Descriptive Catalog

399.21

Key

manuscripts_004797

Reuse

License

Cite as

[Pañcabrahmaṣaḍaṅgadhyānapūjādi], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381946