Śaivabheda
Metadata
Bundle No.
RE20067
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004799

Manuscript No.
RE20067w
Title Alternate Script
शैवभेद
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
[155a] - [157b]
Lines per Side
8 - 10
Folios in Bundle
177
Width
3.7 cm
Length
49.2 cm
Bundle No.
RE20067
Other Texts in Bundle
Miscellaneous Notes
This text briefly deals with the rites of initiation and it is similar to IFP.T. 1019, p. 289
Manuscript Beginning
navañ ca tat tvakālañ ca muktiṃ śaktiṃ kramaṃ śṛṇu। ūrdhvaśaivan tu prathamam ādiśaivaṃ dvitīyam। anu..........śaivañ caturthakam। avāntaraṃ pañcamaṃ caiva miśrañ caiva tu ṣaṣṭhakam। saptamaṃ bhedaśaivan tu aṣṭamaṃ guṇaśaivakam। ājñāśaivan tu navamaṃ śaivabhedaṃ( ) kramaṃ śṛṇu।
Manuscript Ending
tasmād ācāryarūpan tu devātmarūpakam। gurudevo mahādevo gurudevasadāśivam[ḥ]। tasmāt gomayaṃ grāhyaṃ dhyāyet parmāṃ gata[i?]m। daśākṣarapradātāraṃ guro ronnanna(?) bhāvayet। śvānayoniṃ śataṃ prāpya caṇḍeśvara vijāyate। caraliṅgadvayan devaṃ jyeṣṭhācāryasvarūpakam। acalaṃ liṅgamūrtiṃ ca gurure........ṭma pūjayet। tasmāt sarvaprayatnena jyeṣṭhācātyr tu pūjayet।
Catalog Entry Status
Complete
No. in Descriptive Catalog
399.23
Key
manuscripts_004799
Reuse
License
Cite as
Śaivabheda,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381948