Śaivabheda

Metadata

Bundle No.

RE20067

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004799

Manuscript No.

RE20067w

Title Alternate Script

शैवभेद

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

[155a] - [157b]

Lines per Side

8 - 10

Folios in Bundle

177

Width

3.7 cm

Length

49.2 cm

Bundle No.

RE20067

Miscellaneous Notes

This text briefly deals with the rites of initiation and it is similar to IFP.T. 1019, p. 289

Manuscript Beginning

navañ ca tat tvakālañ ca muktiṃ śaktiṃ kramaṃ śṛṇu। ūrdhvaśaivan tu prathamam ādiśaivaṃ dvitīyam। anu..........śaivañ caturthakam। avāntaraṃ pañcamaṃ caiva miśrañ caiva tu ṣaṣṭhakam। saptamaṃ bhedaśaivan tu aṣṭamaṃ guṇaśaivakam। ājñāśaivan tu navamaṃ śaivabhedaṃ( ) kramaṃ śṛṇu।

Manuscript Ending

tasmād ācāryarūpan tu devātmarūpakam। gurudevo mahādevo gurudevasadāśivam[ḥ]। tasmāt gomayaṃ grāhyaṃ dhyāyet parmāṃ gata[i?]m। daśākṣarapradātāraṃ guro ronnanna(?) bhāvayet। śvānayoniṃ śataṃ prāpya caṇḍeśvara vijāyate। caraliṅgadvayan devaṃ jyeṣṭhācāryasvarūpakam। acalaṃ liṅgamūrtiṃ ca gurure........ṭma pūjayet। tasmāt sarvaprayatnena jyeṣṭhācātyr tu pūjayet।

Catalog Entry Status

Complete

No. in Descriptive Catalog

399.23

Key

manuscripts_004799

Reuse

License

Cite as

Śaivabheda, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381948