Sūkṣmaśāstra
Metadata
Bundle No.
RE20067
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004800

Manuscript No.
RE20067x
Title Alternate Script
सूक्ष्मशास्त्र
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
5
Folio Range of Text
[157b] - [161a]
Lines per Side
8 - 10
Folios in Bundle
177
Width
3.7 cm
Length
49.2 cm
Bundle No.
RE20067
Other Texts in Bundle
Miscellaneous Notes
Two paṭala-s of the sūkṣmāgama, one dealing with vāstupūjā and the other with aṅkurārpaṇa are given in this text
Manuscript Beginning
naya[na?]dīkṣāvidhiṃ vakṣye śṛnuṣvevaṃ maheśvaram( )। kecid yanti nivityānti nṛtya kecit tu yojayet(?)। kecic chaivargahāna(?)......ṇnu mama ṛṣṭinipādanam। naya[na?]dīkṣāvidhiṃ proktaṃ spar'sadīkṣāvidhiṃ śṛṇu। mama hastau tu saṃspṛśya dhīra iva paricārayet। tat kāle kṛtarūpañ ca śivalo.....ġacchati। tasmāt sarvaprayatnena dīkṣayet paramāṃ gatim। dīkṣāmārgakramaṃ proktam utsavaṃ vakṣyate śṛṇu। kiñ ca pravakṣyāmi tapodhar[n]a rodate[ne?] hasane bere dṛṣṭasambhāṣaṇe tathā। tat pūrvadeśam anyatra dṛṣṭe ca parikīrtite। paracakrāt paraṃ bhūmau rāja[ā] durjayam āpnuyāt। devālayaṃ tad deśe tad dināt pūrva.....ġrahet। pratimā[yāṃ?]devam āvāhya mūlaliṅge tu yojayet।
Manuscript Ending
pītāhe[bhe।] sarvasampatti[ḥ] śyāmābhai[bhe?] vāstunāśanam। āpūrṇāni ca kṛṣṇāni śyāmalāni tathaiva ca। sudhūmrāṇi ca kubjāni tiryāgatāni ca। citrākārottamaṃ viddhi śikharākāramadhyamam। dhvajākṛtyadhamaṃ proktaṃ dakṣiṇāvartakaṃ śubham। ā.........karañ japet। evaṃ yaḥ kurute martyas sa puṇyāṃ gatim āpnuyāt। iti sūkṣmaśāstre aṅkurārpaṇavidhipaṭalaḥ।
Bibliography
Edition in progress (2006) IFP, Pondicherry
Catalog Entry Status
Complete
No. in Descriptive Catalog
399.24
Key
manuscripts_004800
Reuse
License
Cite as
Sūkṣmaśāstra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381949