Sūkṣmaśāstra

Metadata

Bundle No.

RE20067

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004800

Manuscript No.

RE20067x

Title Alternate Script

सूक्ष्मशास्त्र

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

5

Folio Range of Text

[157b] - [161a]

Lines per Side

8 - 10

Folios in Bundle

177

Width

3.7 cm

Length

49.2 cm

Bundle No.

RE20067

Miscellaneous Notes

Two paṭala-s of the sūkṣmāgama, one dealing with vāstupūjā and the other with aṅkurārpaṇa are given in this text

Manuscript Beginning

naya[na?]dīkṣāvidhiṃ vakṣye śṛnuṣvevaṃ maheśvaram( )। kecid yanti nivityānti nṛtya kecit tu yojayet(?)। kecic chaivargahāna(?)......ṇnu mama ṛṣṭinipādanam। naya[na?]dīkṣāvidhiṃ proktaṃ spar'sadīkṣāvidhiṃ śṛṇu। mama hastau tu saṃspṛśya dhīra iva paricārayet। tat kāle kṛtarūpañ ca śivalo.....ġacchati। tasmāt sarvaprayatnena dīkṣayet paramāṃ gatim। dīkṣāmārgakramaṃ proktam utsavaṃ vakṣyate śṛṇu। kiñ ca pravakṣyāmi tapodhar[n]a rodate[ne?] hasane bere dṛṣṭasambhāṣaṇe tathā। tat pūrvadeśam anyatra dṛṣṭe ca parikīrtite। paracakrāt paraṃ bhūmau rāja[ā] durjayam āpnuyāt। devālayaṃ tad deśe tad dināt pūrva.....ġrahet। pratimā[yāṃ?]devam āvāhya mūlaliṅge tu yojayet।

Manuscript Ending

pītāhe[bhe।] sarvasampatti[ḥ] śyāmābhai[bhe?] vāstunāśanam। āpūrṇāni ca kṛṣṇāni śyāmalāni tathaiva ca। sudhūmrāṇi ca kubjāni tiryāgatāni ca। citrākārottamaṃ viddhi śikharākāramadhyamam। dhvajākṛtyadhamaṃ proktaṃ dakṣiṇāvartakaṃ śubham। ā.........karañ japet। evaṃ yaḥ kurute martyas sa puṇyāṃ gatim āpnuyāt। iti sūkṣmaśāstre aṅkurārpaṇavidhipaṭalaḥ।

Bibliography

Edition in progress (2006) IFP, Pondicherry

Catalog Entry Status

Complete

No. in Descriptive Catalog

399.24

Key

manuscripts_004800

Reuse

License

Cite as

Sūkṣmaśāstra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381949