Kāraṇāgama - Tithinirṇayavidhi
Manuscript No.
T0026b
Title Alternate Script
कारणागम - तिथिनिर्णयविधि
Uniform Title
Kāraṇa
Subject Description
Language
Script
Scribe
T. Ramanujam
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
167 - 170
Lines per Side
9
Folios in Bundle
1014+17=1031
Width
22 cm
Length
34 cm
Bundle No.
T0026
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt. There is a note at the end of this text which reads: " mudrita kāraṇāgame yadyapyayaṃ viṣayo vidyate parantu etādṛśāni padyāni na santi
etatpaṭalasya pṛthaṅnirdeśo'pi na
Manuscript Beginning
Page - 167, l - 1; ॥śivotsavam॥ utsavaṃ sampravakṣyāmi sarvasampatkarāya vai। dhvajārohāvarohāntāḥ kriyāstūtsavamucyate॥1 sauraśśreṣṭha iha proktaścāndro madhyama iṣyate। tithi pradhānastīrthāntaścandramāsottamottamam॥2 māsarkṣaṃ pūrṇacandreṇa saṃyuktaṃ pratimāsakam। puṣyāntaṃ puṣyamāse tu māghamāse maghāntakam॥3
Manuscript Ending
Page - 170, l - 3; parvayuktamayuktaṃ vā māsarkṣaṃ tu pradhānakam। sauramāsotsavaṃ kuryāttīrthānte ṛkṣasaṃyutam॥17 tithipradhānaṃ sāmudramanyat ṛkṣapradhānakam। tithinakṣatrasaṃyogaṃ yuktaṃ durlabhamucyate॥18 anenaiva vidhānena tasmāt kāryaṃ prajāpate। iti kāraṇe pratiṣṭhātantre tithinirṇayavidhipaṭalaḥ
BIbliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
Key
transcripts_000054
Reuse
License
Cite as
Kāraṇāgama - Tithinirṇayavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372639