Kāraṇāgama - Tithinirṇayavidhi

Metadata

Bundle No.

T0026

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000054

License

Type

Manuscript

Manuscript No.

T0026b

Title Alternate Script

कारणागम - तिथिनिर्णयविधि

Uniform Title

Kāraṇa

Subject Description

Language

Script

Scribe

T. Ramanujam

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

167 - 170

Lines per Side

9

Folios in Bundle

1014+17=1031

Width

22 cm

Length

34 cm

Bundle No.

T0026

Miscellaneous Notes

Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt. There is a note at the end of this text which reads: " mudrita kāraṇāgame yadyapyayaṃ viṣayo vidyate parantu etādṛśāni padyāni na santi
etatpaṭalasya pṛthaṅnirdeśo'pi na

Manuscript Beginning

Page - 167, l - 1; ॥śivotsavam॥ utsavaṃ sampravakṣyāmi sarvasampatkarāya vai। dhvajārohāvarohāntāḥ kriyāstūtsavamucyate॥1 sauraśśreṣṭha iha proktaścāndro madhyama iṣyate। tithi pradhānastīrthāntaścandramāsottamottamam॥2 māsarkṣaṃ pūrṇacandreṇa saṃyuktaṃ pratimāsakam। puṣyāntaṃ puṣyamāse tu māghamāse maghāntakam॥3

Manuscript Ending

Page - 170, l - 3; parvayuktamayuktaṃ vā māsarkṣaṃ tu pradhānakam। sauramāsotsavaṃ kuryāttīrthānte ṛkṣasaṃyutam॥17 tithipradhānaṃ sāmudramanyat ṛkṣapradhānakam। tithinakṣatrasaṃyogaṃ yuktaṃ durlabhamucyate॥18 anenaiva vidhānena tasmāt kāryaṃ prajāpate। iti kāraṇe pratiṣṭhātantre tithinirṇayavidhipaṭalaḥ

BIbliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

Key

transcripts_000054

Reuse

License

Cite as

Kāraṇāgama - Tithinirṇayavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372639