Śiṣyalakṣaṇavidhi
Manuscript No.
T0026h
Title Alternate Script
शिष्यलक्षणविधि
Subject Description
Language
Script
Scribe
T. Ramanujam
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
21
Folio Range of Text
458 - 478
Lines per Side
12
Folios in Bundle
1014+17=1031
Width
22 cm
Length
34 cm
Bundle No.
T0026
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
Text Contents
1.Page 458.sacchiṣyalakṣaṇam - aṃśumattantre, kāmike, somaśambhau.
2.Page 459.śiṣyalakṣaṇam.
3.Page 460 - 461.sacchiṣyalakṣaṇam.
4.Page 462 - 476.guruśiṣyalakṣaṇam - vāyusaṃhitāyāṃ trayodaśādhyāyaḥ.
5.Page 477.sacchiṣyalakṣaṇam - suprabhede maṇḍalavidhāne.
6.Page 477 - 478.ācāryaguṇāḥ, śiṣyalakṣaṇam - somaśambhau.
See more
Manuscript Beginning
Page - 458, l - 1; śiṣyalakṣaṇam। sacchiṣyalakṣaṇam। kāmike - parīkṣya vatsaraṃ pūrṇaṃ śiṣyāṇāṃ tu guṇāguṇam। guṇayuktāṃstu saṃgrāhya guṇahīnānvivarjayet॥ śikāraṃ janma vicchedaṃ ṣyakāraṃ pāpamocanam। nakāraṃ jñānasiddhissyāt śiṣyaśabdamihocyate॥ atyaṃśumān॥ māyāmalaṃ ca samayāt viśeṣātkarmanāśanam। nirvāṇe cāṇavaṃ caiva abhiṣeke ca vāsanam॥ iti kāmike।
Manuscript Ending
Page - 477, l - 11; śiṣyaṃ madhulubdhau yathā bhṛṅgaḥ puṣpātpakṣāntaraṃ vrajet। jñānalubdhastathā śiṣyo gurorgurvantaraṃ vrajet॥ yadā hīnastyajeddeśaṃ kṛpāhīnaṃ tyajennṛpam। tyajetkrodhamukhaṃ bhāryāṃ jñānahīnaṃ guruṃ tyajet॥ dayāśīlaguṇācāro gurubhaktisamanvitaḥ। śivānudhyānavān śiṣyo viraktaśca praśasyate॥
Catalog Entry Status
Complete
Key
transcripts_000060
Reuse
License
Cite as
Śiṣyalakṣaṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372645