Śiṣyalakṣaṇavidhi

Metadata

Bundle No.

T0026

Subject

Śaiva, Śaivasiddhānta, Śiṣyalakṣaṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000060

License

Type

Manuscript

Manuscript No.

T0026h

Title Alternate Script

शिष्यलक्षणविधि

Language

Script

Scribe

T. Ramanujam

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

21

Folio Range of Text

458 - 478

Lines per Side

12

Folios in Bundle

1014+17=1031

Width

22 cm

Length

34 cm

Bundle No.

T0026

Miscellaneous Notes

Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt

Text Contents

1.Page 458.sacchiṣyalakṣaṇam - aṃśumattantre, kāmike, somaśambhau.
2.Page 459.śiṣyalakṣaṇam.
3.Page 460 - 461.sacchiṣyalakṣaṇam.
4.Page 462 - 476.guruśiṣyalakṣaṇam - vāyusaṃhitāyāṃ trayodaśādhyāyaḥ.
5.Page 477.sacchiṣyalakṣaṇam - suprabhede maṇḍalavidhāne.
6.Page 477 - 478.ācāryaguṇāḥ, śiṣyalakṣaṇam - somaśambhau.
See more

Manuscript Beginning

Page - 458, l - 1; śiṣyalakṣaṇam। sacchiṣyalakṣaṇam। kāmike - parīkṣya vatsaraṃ pūrṇaṃ śiṣyāṇāṃ tu guṇāguṇam। guṇayuktāṃstu saṃgrāhya guṇahīnānvivarjayet॥ śikāraṃ janma vicchedaṃ ṣyakāraṃ pāpamocanam। nakāraṃ jñānasiddhissyāt śiṣyaśabdamihocyate॥ atyaṃśumān॥ māyāmalaṃ ca samayāt viśeṣātkarmanāśanam। nirvāṇe cāṇavaṃ caiva abhiṣeke ca vāsanam॥ iti kāmike।

Manuscript Ending

Page - 477, l - 11; śiṣyaṃ madhulubdhau yathā bhṛṅgaḥ puṣpātpakṣāntaraṃ vrajet। jñānalubdhastathā śiṣyo gurorgurvantaraṃ vrajet॥ yadā hīnastyajeddeśaṃ kṛpāhīnaṃ tyajennṛpam। tyajetkrodhamukhaṃ bhāryāṃ jñānahīnaṃ guruṃ tyajet॥ dayāśīlaguṇācāro gurubhaktisamanvitaḥ। śivānudhyānavān śiṣyo viraktaśca praśasyate॥

Catalog Entry Status

Complete

Key

transcripts_000060

Reuse

License

Cite as

Śiṣyalakṣaṇavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372645