Śiṣyalakṣaṇavidhi
Manuscript No.
T0026h
                                Title Alternate Script
शिष्यलक्षणविधि
                                Subject Description
Language
Script
Scribe
T. Ramanujam
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
21
                                Folio Range of Text
458 - 478
                                Lines per Side
12
                                Folios in Bundle
1014+17=1031
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0026
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
                                Text Contents
1.Page 458.sacchiṣyalakṣaṇam - aṃśumattantre, kāmike, somaśambhau.
                                            2.Page 459.śiṣyalakṣaṇam.
                                            3.Page 460 - 461.sacchiṣyalakṣaṇam.
                                            4.Page 462 - 476.guruśiṣyalakṣaṇam - vāyusaṃhitāyāṃ trayodaśādhyāyaḥ.
                                            5.Page 477.sacchiṣyalakṣaṇam - suprabhede maṇḍalavidhāne.
                                            6.Page 477 - 478.ācāryaguṇāḥ, śiṣyalakṣaṇam - somaśambhau.
                                        See more
                    Manuscript Beginning
Page - 458, l - 1; śiṣyalakṣaṇam। sacchiṣyalakṣaṇam। kāmike - parīkṣya vatsaraṃ pūrṇaṃ śiṣyāṇāṃ tu guṇāguṇam। guṇayuktāṃstu saṃgrāhya guṇahīnānvivarjayet॥ śikāraṃ janma vicchedaṃ ṣyakāraṃ pāpamocanam। nakāraṃ jñānasiddhissyāt śiṣyaśabdamihocyate॥ atyaṃśumān॥ māyāmalaṃ ca samayāt viśeṣātkarmanāśanam। nirvāṇe cāṇavaṃ caiva abhiṣeke ca vāsanam॥ iti kāmike।
                                Manuscript Ending
Page - 477, l - 11; śiṣyaṃ madhulubdhau yathā bhṛṅgaḥ puṣpātpakṣāntaraṃ vrajet। jñānalubdhastathā śiṣyo gurorgurvantaraṃ vrajet॥ yadā hīnastyajeddeśaṃ kṛpāhīnaṃ tyajennṛpam। tyajetkrodhamukhaṃ bhāryāṃ jñānahīnaṃ guruṃ tyajet॥ dayāśīlaguṇācāro gurubhaktisamanvitaḥ। śivānudhyānavān śiṣyo viraktaśca praśasyate॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000060
                                Reuse
License
Cite as
            Śiṣyalakṣaṇavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/372645        
    
