Vedikālakṣaṇa
Manuscript No.
T0026n
Title Alternate Script
वेदिकालक्षण
Subject Description
Language
Script
Scribe
T. Ramanujam
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
6
Folio Range of Text
564 - 569
Lines per Side
11
Folios in Bundle
1014+17=1031
Width
22 cm
Length
34 cm
Bundle No.
T0026
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
Text Contents
1.Page 562 - 563.vedikālakṣaṇam - kāraṇe.
2.Page 564 - 566.vedikālakṣaṇam.
3.Page 566.vedikālakṣaṇam - siddhāntasārāvalyām.
4.Page 567 - 569.vedimadhye padmalekhana vidhi apabhedakāraṇe.
See more
Manuscript Beginning
Page - 564, l - 1; paramaśāyipade navabhāga bhāk kamalajo mukhatastu catussurā। rasapado dvipadabhi vidatsthitā vebhirathaikapadāssakalāmarāḥ॥ madhye brahmapade vedī daivike malamāyudham। mānuṣe ca pade kuṇḍaṃ paiśāce toraṇaḥ nyaset॥ rākṣase kalaśān sthāpya daśāyudhayutāstathā। vedikāmānamātrābhyāṃ aṅgulābhyāṃ prakalpayet॥
Manuscript Ending
Page - 569, l - 1; tatpūrve vedikāṃ kuryādekadvitricatuṣkare। dvyayaṅgulocchrāyatādyādirasavahniyamo kramāt॥ darpaṇodarasaṅkāśaṃ ekamekhalayā saha। ekadvitri krameṇaiva tasya vistārato naraḥ॥ anyatra ekadvitricatuṣkabhūtarasayuk saptāṣṭabhirmadhyataḥ pratyekaṃ tu vikalpitairgurukarairaṣṭāṅgulocchrāyataḥ। vedīdarpaṇasannibhā samacatuṣkoṇā sanemistvathā sūtraṃ tattriguṇaṃ suvarttitamatho somaprabhāsadghaṭī॥
Catalog Entry Status
Complete
Key
transcripts_000066
Reuse
License
Cite as
Vedikālakṣaṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372651