Vedikālakṣaṇa

Metadata

Bundle No.

T0026

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000066

License

Type

Manuscript

Manuscript No.

T0026n

Title Alternate Script

वेदिकालक्षण

Subject Description

Language

Script

Scribe

T. Ramanujam

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

6

Folio Range of Text

564 - 569

Lines per Side

11

Folios in Bundle

1014+17=1031

Width

22 cm

Length

34 cm

Bundle No.

T0026

Miscellaneous Notes

Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt

Text Contents

1.Page 562 - 563.vedikālakṣaṇam - kāraṇe.
2.Page 564 - 566.vedikālakṣaṇam.
3.Page 566.vedikālakṣaṇam - siddhāntasārāvalyām.
4.Page 567 - 569.vedimadhye padmalekhana vidhi apabhedakāraṇe.
See more

Manuscript Beginning

Page - 564, l - 1; paramaśāyipade navabhāga bhāk kamalajo mukhatastu catussurā। rasapado dvipadabhi vidatsthitā vebhirathaikapadāssakalāmarāḥ॥ madhye brahmapade vedī daivike malamāyudham। mānuṣe ca pade kuṇḍaṃ paiśāce toraṇaḥ nyaset॥ rākṣase kalaśān sthāpya daśāyudhayutāstathā। vedikāmānamātrābhyāṃ aṅgulābhyāṃ prakalpayet॥

Manuscript Ending

Page - 569, l - 1; tatpūrve vedikāṃ kuryādekadvitricatuṣkare। dvyayaṅgulocchrāyatādyādirasavahniyamo kramāt॥ darpaṇodarasaṅkāśaṃ ekamekhalayā saha। ekadvitri krameṇaiva tasya vistārato naraḥ॥ anyatra ekadvitricatuṣkabhūtarasayuk saptāṣṭabhirmadhyataḥ pratyekaṃ tu vikalpitairgurukarairaṣṭāṅgulocchrāyataḥ। vedīdarpaṇasannibhā samacatuṣkoṇā sanemistvathā sūtraṃ tattriguṇaṃ suvarttitamatho somaprabhāsadghaṭī॥

Catalog Entry Status

Complete

Key

transcripts_000066

Reuse

License

Cite as

Vedikālakṣaṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372651