Dīkṣāvidhi
Manuscript No.
T0026x
                                Title Alternate Script
दीक्षाविधि
                                Subject Description
Language
Script
Scribe
T. Ramanujam
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
26
                                Folio Range of Text
828 - 853
                                Lines per Side
11
                                Folios in Bundle
1014+17=1031
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0026
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
                                Text Contents
1.Page 828 - 839.dīkṣāvidhi - suprabhede caryāpāde.
                                            2.Page 840 - 853.bhasmadīkṣā - kāraṇāgama.
                                        See more
                    Manuscript Beginning
Page - 828, l - 1; ॥suprabhede dīkṣā॥ atha ūrdhvaṃ pravakṣyāmi dīkṣāmārgaṃ viśeṣataḥ। dīyateti śivatvaṃ hi kṣīyate pāpapañjaraḥ॥ kṣayadānaviśeṣatvāddīkṣā cetyabhidhīyate। maṇṭapaṃ pūjayitvādau tadagre cāgnipūjanam॥ śivāgniṃ vidhivaddhutvā prāguktavidhinā budhaḥ। tatastu kṣīyate śiṣyān brāhmaṇādi krameṇa tu॥
                                Manuscript Ending
Page - 853, l - 1; prāgādyaṣṭadaleṣvaṣṭa kumbhānvinyasya deśikaḥ। madhye sadāśivaṃ nyastvā tasya piṇḍena kumbhake॥ manonmanīṃ tu vardhanyāṃ piṇḍamantreṇa vinyaset। nyastavidyeśvarānaṣṭakumbheṣu svasvabījakaiḥ॥ abhyarcya gandhapuṣpādyairhaviṣyaṃ tu nivedayet। susnātvā deśikastatra sarvābharaṇa bhūṣitaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000076
                                Reuse
License
Cite as
            Dīkṣāvidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/372661        
    
