Dīkṣāvidhi

Metadata

Bundle No.

T0026

Subject

Śaiva, Śaivasiddhānta, Kriyā, Dīkṣā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000076

License

Type

Manuscript

Manuscript No.

T0026x

Title Alternate Script

दीक्षाविधि

Subject Description

Language

Script

Scribe

T. Ramanujam

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

26

Folio Range of Text

828 - 853

Lines per Side

11

Folios in Bundle

1014+17=1031

Width

22 cm

Length

34 cm

Bundle No.

T0026

Miscellaneous Notes

Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt

Text Contents

1.Page 828 - 839.dīkṣāvidhi - suprabhede caryāpāde.
2.Page 840 - 853.bhasmadīkṣā - kāraṇāgama.
See more

Manuscript Beginning

Page - 828, l - 1; ॥suprabhede dīkṣā॥ atha ūrdhvaṃ pravakṣyāmi dīkṣāmārgaṃ viśeṣataḥ। dīyateti śivatvaṃ hi kṣīyate pāpapañjaraḥ॥ kṣayadānaviśeṣatvāddīkṣā cetyabhidhīyate। maṇṭapaṃ pūjayitvādau tadagre cāgnipūjanam॥ śivāgniṃ vidhivaddhutvā prāguktavidhinā budhaḥ। tatastu kṣīyate śiṣyān brāhmaṇādi krameṇa tu॥

Manuscript Ending

Page - 853, l - 1; prāgādyaṣṭadaleṣvaṣṭa kumbhānvinyasya deśikaḥ। madhye sadāśivaṃ nyastvā tasya piṇḍena kumbhake॥ manonmanīṃ tu vardhanyāṃ piṇḍamantreṇa vinyaset। nyastavidyeśvarānaṣṭakumbheṣu svasvabījakaiḥ॥ abhyarcya gandhapuṣpādyairhaviṣyaṃ tu nivedayet। susnātvā deśikastatra sarvābharaṇa bhūṣitaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000076

Reuse

License

Cite as

Dīkṣāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372661