Pañcavarṇacūrṇavidhi

Metadata

Bundle No.

T0026

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000068

License

Type

Manuscript

Manuscript No.

T0026p

Title Alternate Script

पञ्चवर्णचूर्णविधि

Subject Description

Language

Script

Scribe

T. Ramanujam

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

3

Folio Range of Text

592 - 594

Lines per Side

11

Folios in Bundle

1014+17=1031

Width

22 cm

Length

34 cm

Bundle No.

T0026

Miscellaneous Notes

Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt

Text Contents

1.Page 592 - 594.pañcavarṇacūrṇavidhi - upabhedakaraṇāgama.
2.Page 594.pañcavarṇavidhi - kāraṇāgama.
See more

Manuscript Beginning

Page - 592, l - 9; upabhedakāraṇe। pītaṃ śuklāruṇaṃ kṛṣṇaṃ pattanārthaṃ rajaḥ smṛtam। vāmī jyeṣṭhā ca raudrī ca bhavānī ca rajo'dhīpāḥ॥ sarvadoṣanivṛttyarthaṃ kṛṣṇavarṇaṃ prasādhyayet। mūrtestasyāḥ prakāśārthaṃ śuklavarṇaṃ prasārayet॥

Manuscript Ending

Page - 594, l - 5; varṇānāmuttamaṃ raktaṃ madhyamaṃ kuṅkumādikam। taṇḍulaṃ varṇasaṃyuktaṃ cūrṇaṃ vā'tha kanīyasan॥ pīṭaṃ hi rajanīcūrṇaṃ kṛṣṇadugdhatuṣādikam। raktaṃ dhātusamudbhūtaṃ śyāmaṃ bilvadalaiḥ kṛtam॥ śvetataṇḍulacūrṇaṃ syādbrahmādyāstvadhidevatāḥ। śubhaṃvāpy aśubhaṃvāpi cūrṇagrāhyaṃ kvacinmate॥ iti pañcavarṇavidhiḥ॥

Catalog Entry Status

Complete

Key

transcripts_000068

Reuse

License

Cite as

Pañcavarṇacūrṇavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372653