Pañcavarṇacūrṇavidhi
Manuscript No.
T0026p
                                Title Alternate Script
पञ्चवर्णचूर्णविधि
                                Subject Description
Language
Script
Scribe
T. Ramanujam
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
3
                                Folio Range of Text
592 - 594
                                Lines per Side
11
                                Folios in Bundle
1014+17=1031
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0026
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
                                Text Contents
1.Page 592 - 594.pañcavarṇacūrṇavidhi - upabhedakaraṇāgama.
                                            2.Page 594.pañcavarṇavidhi - kāraṇāgama.
                                        See more
                    Manuscript Beginning
Page - 592, l - 9; upabhedakāraṇe। pītaṃ śuklāruṇaṃ kṛṣṇaṃ pattanārthaṃ rajaḥ smṛtam। vāmī jyeṣṭhā ca raudrī ca bhavānī ca rajo'dhīpāḥ॥ sarvadoṣanivṛttyarthaṃ kṛṣṇavarṇaṃ prasādhyayet। mūrtestasyāḥ prakāśārthaṃ śuklavarṇaṃ prasārayet॥
                                Manuscript Ending
Page - 594, l - 5; varṇānāmuttamaṃ raktaṃ madhyamaṃ kuṅkumādikam। taṇḍulaṃ varṇasaṃyuktaṃ cūrṇaṃ vā'tha kanīyasan॥ pīṭaṃ hi rajanīcūrṇaṃ kṛṣṇadugdhatuṣādikam। raktaṃ dhātusamudbhūtaṃ śyāmaṃ bilvadalaiḥ kṛtam॥ śvetataṇḍulacūrṇaṃ syādbrahmādyāstvadhidevatāḥ। śubhaṃvāpy aśubhaṃvāpi cūrṇagrāhyaṃ kvacinmate॥ iti pañcavarṇavidhiḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000068
                                Reuse
License
Cite as
            Pañcavarṇacūrṇavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/372653        
    
