Pañcavarṇacūrṇavidhi
Manuscript No.
T0026p
Title Alternate Script
पञ्चवर्णचूर्णविधि
Subject Description
Language
Script
Scribe
T. Ramanujam
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
3
Folio Range of Text
592 - 594
Lines per Side
11
Folios in Bundle
1014+17=1031
Width
22 cm
Length
34 cm
Bundle No.
T0026
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
Text Contents
1.Page 592 - 594.pañcavarṇacūrṇavidhi - upabhedakaraṇāgama.
2.Page 594.pañcavarṇavidhi - kāraṇāgama.
See more
Manuscript Beginning
Page - 592, l - 9; upabhedakāraṇe। pītaṃ śuklāruṇaṃ kṛṣṇaṃ pattanārthaṃ rajaḥ smṛtam। vāmī jyeṣṭhā ca raudrī ca bhavānī ca rajo'dhīpāḥ॥ sarvadoṣanivṛttyarthaṃ kṛṣṇavarṇaṃ prasādhyayet। mūrtestasyāḥ prakāśārthaṃ śuklavarṇaṃ prasārayet॥
Manuscript Ending
Page - 594, l - 5; varṇānāmuttamaṃ raktaṃ madhyamaṃ kuṅkumādikam। taṇḍulaṃ varṇasaṃyuktaṃ cūrṇaṃ vā'tha kanīyasan॥ pīṭaṃ hi rajanīcūrṇaṃ kṛṣṇadugdhatuṣādikam। raktaṃ dhātusamudbhūtaṃ śyāmaṃ bilvadalaiḥ kṛtam॥ śvetataṇḍulacūrṇaṃ syādbrahmādyāstvadhidevatāḥ। śubhaṃvāpy aśubhaṃvāpi cūrṇagrāhyaṃ kvacinmate॥ iti pañcavarṇavidhiḥ॥
Catalog Entry Status
Complete
Key
transcripts_000068
Reuse
License
Cite as
Pañcavarṇacūrṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372653