Aṃśumattantra
Manuscript No.
T0026v
Title Alternate Script
अंशुमत्तन्त्र
Uniform Title
Aṃśumat
Subject Description
Language
Script
Scribe
T. Ramanujam
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
31
Folio Range of Text
720 - 750
Lines per Side
10
Folios in Bundle
1014+17=1031
Width
22 cm
Length
34 cm
Bundle No.
T0026
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
Text Contents
2.Page 647 - 652.sruksruvalakṣaṇam.
1.Page 720 - 739.maṇḍapapūjāvidhi.
2.Page 740 - 750.pañcagavyavidhi.
See more
Manuscript Beginning
Page - 720, l - 1; ॥maṇṭapapūjā॥ maṇṭapārādhanaṃ vakṣye śṛūyatāṃ ravisattama। sarvatantrāṇi garbhīsyāt sakalāñcādhvarūpiṇī॥ indrādyairlokapālādyai rakṣaṇīyaṃ makhālayam। tantrāṇāmudbhavārthāya maṇḍapārādhanaṃ kuru॥ tasmāttanmaṇḍapārādhyaṃ kriyārūpaṃ vicakṣaṇam। pūrvavannāma niścitya parikalpya ca pūrvavat॥
Manuscript Ending
Page - 750, l - 1; pañcagavyena saṃsnāpya mūlamantramanusmaran। pañcaśāntiṃ japeddhīmān śuddhatoyena secayet॥ gandhapuṣpādinābhyarcya pūjayettu krameṇa tu। pañcagavyaṃ bhaveddhīmān mahāpātakanāśanam॥ prokṣayetpañcagavyena sthānaśuddhyādi śuddhaye। pañcagavyamidaṃ proktaṃ pañcāmṛtavidhiṃ śṛuṇu॥ ityaṃśumāntantre pañcagavyavidhipaṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000074
Reuse
License
Cite as
Aṃśumattantra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372659