Aṃśumattantra

Metadata

Bundle No.

T0026

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000074

License

Type

Manuscript

Manuscript No.

T0026v

Title Alternate Script

अंशुमत्तन्त्र

Uniform Title

Aṃśumat

Subject Description

Language

Script

Scribe

T. Ramanujam

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

31

Folio Range of Text

720 - 750

Lines per Side

10

Folios in Bundle

1014+17=1031

Width

22 cm

Length

34 cm

Bundle No.

T0026

Miscellaneous Notes

Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt

Text Contents

2.Page 647 - 652.sruksruvalakṣaṇam.
1.Page 720 - 739.maṇḍapapūjāvidhi.
2.Page 740 - 750.pañcagavyavidhi.
See more

Manuscript Beginning

Page - 720, l - 1; ॥maṇṭapapūjā॥ maṇṭapārādhanaṃ vakṣye śṛūyatāṃ ravisattama। sarvatantrāṇi garbhīsyāt sakalāñcādhvarūpiṇī॥ indrādyairlokapālādyai rakṣaṇīyaṃ makhālayam। tantrāṇāmudbhavārthāya maṇḍapārādhanaṃ kuru॥ tasmāttanmaṇḍapārādhyaṃ kriyārūpaṃ vicakṣaṇam। pūrvavannāma niścitya parikalpya ca pūrvavat॥

Manuscript Ending

Page - 750, l - 1; pañcagavyena saṃsnāpya mūlamantramanusmaran। pañcaśāntiṃ japeddhīmān śuddhatoyena secayet॥ gandhapuṣpādinābhyarcya pūjayettu krameṇa tu। pañcagavyaṃ bhaveddhīmān mahāpātakanāśanam॥ prokṣayetpañcagavyena sthānaśuddhyādi śuddhaye। pañcagavyamidaṃ proktaṃ pañcāmṛtavidhiṃ śṛuṇu॥ ityaṃśumāntantre pañcagavyavidhipaṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000074

Reuse

License

Cite as

Aṃśumattantra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372659