Aṃśumattantra
Manuscript No.
T0026v
                                Title Alternate Script
अंशुमत्तन्त्र
                                Uniform Title
Aṃśumat
                                Subject Description
Language
Script
Scribe
T. Ramanujam
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
31
                                Folio Range of Text
720 - 750
                                Lines per Side
10
                                Folios in Bundle
1014+17=1031
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0026
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
                                Text Contents
2.Page 647 - 652.sruksruvalakṣaṇam.
                                            1.Page 720 - 739.maṇḍapapūjāvidhi.
                                            2.Page 740 - 750.pañcagavyavidhi.
                                        See more
                    Manuscript Beginning
Page - 720, l - 1; ॥maṇṭapapūjā॥ maṇṭapārādhanaṃ vakṣye śṛūyatāṃ ravisattama। sarvatantrāṇi garbhīsyāt sakalāñcādhvarūpiṇī॥ indrādyairlokapālādyai rakṣaṇīyaṃ makhālayam। tantrāṇāmudbhavārthāya maṇḍapārādhanaṃ kuru॥ tasmāttanmaṇḍapārādhyaṃ kriyārūpaṃ vicakṣaṇam। pūrvavannāma niścitya parikalpya ca pūrvavat॥
                                Manuscript Ending
Page - 750, l - 1; pañcagavyena saṃsnāpya mūlamantramanusmaran। pañcaśāntiṃ japeddhīmān śuddhatoyena secayet॥ gandhapuṣpādinābhyarcya pūjayettu krameṇa tu। pañcagavyaṃ bhaveddhīmān mahāpātakanāśanam॥ prokṣayetpañcagavyena sthānaśuddhyādi śuddhaye। pañcagavyamidaṃ proktaṃ pañcāmṛtavidhiṃ śṛuṇu॥ ityaṃśumāntantre pañcagavyavidhipaṭalaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000074
                                Reuse
License
Cite as
            Aṃśumattantra, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/372659        
    
