Mānavidhi
Manuscript No.
T0026l
                                Title Alternate Script
मानविधि
                                Language
Script
Scribe
T. Ramanujam
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
8
                                Folio Range of Text
532 - 539
                                Lines per Side
10
                                Folios in Bundle
1014+17=1031
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0026
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
                                Text Contents
1.Page 532 - 533.pramāṇalakṣaṇam - svacchandabhairave.
                                            2.Page 533 - 537.mānāṅgulavidhi.
                                            3.Page 538.mātrāṅgulavidhi.
                                            4.Page 539.dehalabdhāṅgulam.
                                        See more
                    Manuscript Beginning
Page - 532, l - 1; ॥svacchandabhairave pramāṇalakṣaṇam॥ adhunā saṃpravakṣyāmi pramāṇaṃ śivadharmataḥ। yojanānāṃ varārohe yadā bhavati tacchṛṇu॥ avyaktāddaśabhirbhāgairmāhāmūlo virājate। dvipañcabhāgānmahato bhūtādi sthūla ucyate॥ sūtādo parimāṇaṃ ca bhāgagrāhyaṃ na cakṣuṣā। bhūtādervā daśaguṇādaṇīyo dṛśyate rajaḥ॥
                                Manuscript Ending
Page - 539, l - 1; dehalabdhāṅgulam। caturviṃśacchataṃ bhāgaṃ pūjāṃśoccaṃ vibhājayet। ekāṃśamaṅgulaṃ khyātaṃ mūlaliṅgāṅgulaṃ tvidam॥ dehalabdhāṅgulenaiva pratimāṃ tatra kārayet॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000064
                                Reuse
License
Cite as
            Mānavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/372649        
    
