Maṇṭapavidhi
Manuscript No.
T0026m
                                Title Alternate Script
मण्टपविधि
                                Language
Script
Scribe
T. Ramanujam
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
25
                                Folio Range of Text
539 - 563
                                Lines per Side
10
                                Folios in Bundle
1014+17=1031
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0026
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
                                Text Contents
1.Page 539.maṇṭapalakṣaṇam - sārāvalyām.
                                            2.Page 540 - 558.yāgāṅgamaṇṭapavidhi - aṃśumattantre.
                                            3.Page 559 - 562.maṇṭapalakṣaṇam.
                                        See more
                    Manuscript Beginning
Page - 539, l - 5; maṇṭapalakṣaṇam। yāgadhāmakṛta bhūgṛhādikaṃ śūnyarāmakhayamāṣṭapatnibhiḥ। bhāskareṇa ca vikalpitaiḥ karaiḥ kalpayetsa vivaraṃ salakṣaṇam। dvāravasudhāturasa bhūtakaragehe pādaravi ṣoḍaśa navo navapadaṃ syāt। madhyanavavedi saha trīṇipadamadhye kuṇḍanavapañca śiva maṇḍapavidhānam। iti sārāvalī॥
                                Manuscript Ending
Page - 563, l - 5; dvādaśa dvādaśāṣṭau vā mānāṅgulena kārayet। uttamādi trayoccaṃ vā darpaṇodarasannibham॥ vedyā mūle tu paritaścopavedīṃ prakalpayet। caturaṅgulavistāraṃ utsedhaṃ tatsamaṃ bhavet॥ vaidike ca padāgre ca bhyupavedīṃ prakalpayet। maṇṭape lakṣaṇaṃ proktaṃ kuṇḍanāṃ lakṣaṇaṃ śṛṇu। iti kāraṇe maṇṭapavidhiḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000065
                                Reuse
License
Cite as
            Maṇṭapavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/372650        
    
