Maṇṭapavidhi
Manuscript No.
T0026m
Title Alternate Script
मण्टपविधि
Language
Script
Scribe
T. Ramanujam
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
25
Folio Range of Text
539 - 563
Lines per Side
10
Folios in Bundle
1014+17=1031
Width
22 cm
Length
34 cm
Bundle No.
T0026
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
Text Contents
1.Page 539.maṇṭapalakṣaṇam - sārāvalyām.
2.Page 540 - 558.yāgāṅgamaṇṭapavidhi - aṃśumattantre.
3.Page 559 - 562.maṇṭapalakṣaṇam.
See more
Manuscript Beginning
Page - 539, l - 5; maṇṭapalakṣaṇam। yāgadhāmakṛta bhūgṛhādikaṃ śūnyarāmakhayamāṣṭapatnibhiḥ। bhāskareṇa ca vikalpitaiḥ karaiḥ kalpayetsa vivaraṃ salakṣaṇam। dvāravasudhāturasa bhūtakaragehe pādaravi ṣoḍaśa navo navapadaṃ syāt। madhyanavavedi saha trīṇipadamadhye kuṇḍanavapañca śiva maṇḍapavidhānam। iti sārāvalī॥
Manuscript Ending
Page - 563, l - 5; dvādaśa dvādaśāṣṭau vā mānāṅgulena kārayet। uttamādi trayoccaṃ vā darpaṇodarasannibham॥ vedyā mūle tu paritaścopavedīṃ prakalpayet। caturaṅgulavistāraṃ utsedhaṃ tatsamaṃ bhavet॥ vaidike ca padāgre ca bhyupavedīṃ prakalpayet। maṇṭape lakṣaṇaṃ proktaṃ kuṇḍanāṃ lakṣaṇaṃ śṛṇu। iti kāraṇe maṇṭapavidhiḥ॥
Catalog Entry Status
Complete
Key
transcripts_000065
Reuse
License
Cite as
Maṇṭapavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372650