Agnikāryavidhi
Manuscript No.
T0026w
Title Alternate Script
अग्निकार्यविधि
Subject Description
Language
Script
Scribe
T. Ramanujam
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
78
Folio Range of Text
751 - 827
Lines per Side
11
Folios in Bundle
1014+17=1031
Width
22 cm
Length
34 cm
Bundle No.
T0026
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
Text Contents
1.Page 751 - 774.agnikāryam kāmike agnikāryavidhipaṭala.
2.Page 775 - 811.agnikāryam aṃśumattantre miśrāgnikāryavidhipaṭala.
3.Page 812 - 827.agnikāryam kāraṇe agnikāryavidhi ekonaviṃśatipaṭala.
See more
Manuscript Beginning
Page - 751, l - 1; ॥agnikāryam॥ kāmike ataḥ paraṃ pravakṣyāmi vahnikāryavidhikramam। vaidikaṃ miśrakaṃ śaivamagnikāryaṃ tridhā smṛtam॥ kevalaṃ vaidikairmantrairvihito vaidiko bhavet। mantrairvaidikaśaivaistu vidhito miśra ucyate॥ kevalaṃ śivamantraistu vihitaḥ śaiva ucyate। upādane kramastvekaṃ vihitaśśivaśāsane॥
Manuscript Ending
Page - 827, l - 3; rākṣasādi śaiva tenaiva tṛptimāpnoti nityaśaḥ। darbhāstaraṇamānīya sāgramekaṃ vihāya ca॥ tadadhastāttu darbhāṃśca kramādagrāddahetpunaḥ। tadbhasma saṃgṛhītvā tu tripuṇḍraṃ pāpanāśanam॥ śrīkaraṃ vijayaṃ puṇyaṃ āyura arogyavardhanam। iti kāraṇe kriyāpāde pratiṣṭhātantre agnikāryavidhirekonaviṃśatipaṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000075
Reuse
License
Cite as
Agnikāryavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372660