Agnikāryavidhi
Manuscript No.
T0026w
                                Title Alternate Script
अग्निकार्यविधि
                                Subject Description
Language
Script
Scribe
T. Ramanujam
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
78
                                Folio Range of Text
751 - 827
                                Lines per Side
11
                                Folios in Bundle
1014+17=1031
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0026
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
                                Text Contents
1.Page 751 - 774.agnikāryam kāmike agnikāryavidhipaṭala.
                                            2.Page 775 - 811.agnikāryam aṃśumattantre miśrāgnikāryavidhipaṭala.
                                            3.Page 812 - 827.agnikāryam kāraṇe agnikāryavidhi ekonaviṃśatipaṭala.
                                        See more
                    Manuscript Beginning
Page - 751, l - 1; ॥agnikāryam॥ kāmike ataḥ paraṃ pravakṣyāmi vahnikāryavidhikramam। vaidikaṃ miśrakaṃ śaivamagnikāryaṃ tridhā smṛtam॥ kevalaṃ vaidikairmantrairvihito vaidiko bhavet। mantrairvaidikaśaivaistu vidhito miśra ucyate॥ kevalaṃ śivamantraistu vihitaḥ śaiva ucyate। upādane kramastvekaṃ vihitaśśivaśāsane॥
                                Manuscript Ending
Page - 827, l - 3; rākṣasādi śaiva tenaiva tṛptimāpnoti nityaśaḥ। darbhāstaraṇamānīya sāgramekaṃ vihāya ca॥ tadadhastāttu darbhāṃśca kramādagrāddahetpunaḥ। tadbhasma saṃgṛhītvā tu tripuṇḍraṃ pāpanāśanam॥ śrīkaraṃ vijayaṃ puṇyaṃ āyura arogyavardhanam। iti kāraṇe kriyāpāde pratiṣṭhātantre agnikāryavidhirekonaviṃśatipaṭalaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000075
                                Reuse
License
Cite as
            Agnikāryavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/372660        
    
