[Śaktipātavidhi]

Metadata

Bundle No.

T0026

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000062

License

Type

Manuscript

Manuscript No.

T0026j

Title Alternate Script

[शक्तिपातविधि]

Subject Description

Language

Script

Scribe

T. Ramanujam

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

10

Folio Range of Text

486 - 495

Lines per Side

11

Folios in Bundle

1014+17=1031

Width

22 cm

Length

34 cm

Bundle No.

T0026

Miscellaneous Notes

Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt

Text Contents

1.Page 486.tirodhānaśaktilakṣaṇam mṛgendre.
2.Page 487 - 488.śaktipātaḥ vāyusaṃhitāyām.
3.Page 489.śaktipātaḥ mṛgendre.
4.Page 489 - 490.śaktipātaḥ mataṅgasūtre.
5.Page 490.śaktipātaḥ parākhye.
6.Page 490.śaktipātaḥ niśvāsakārikāyāṃ.
7.Page 491.śaktipātaḥ kiraṇe.
8.Page 491.śaktipātaḥ pauṣkare.
9.Page 492 - 495.śaktipātaḥ mṛgendre.
See more

Manuscript Beginning

Page - 486, l - 1; mṛgendramulavacanam - svālavyāste bodhayan bodhayogyān mṛgendro dhyānṛndhan pācayan karmikarma। māyāśaktirvyokti yogyā prakurvan vipaśyatsarvaṃ yadyathā vastujātam। mrġendre tirodhānaśaktilakṣaṇam - tāsāṃ māheśvarī śaktissarvānugrahakā śivā। dharmānuvartanādeva pāśa ityupacaryate॥ pariṇāmavatī sā ca rodhantakāt ṛtviṣā। yadonmīlanamādhatte tadānugrāhikocyate॥

Manuscript Ending

Page - 495, l - 7; śivayogamiti proktaṃ tīvralakṣaṇamucyate। ātmano lakṣaṇaṃ rūpaṃ svarūpaṃ tattvadarśanam॥ rūpadarśana śuddhiṃ ca malo māyā ca karma ca। tattvalakṣaṇarūpādi darśanaṃ śuddhirucyate॥ śivalakṣaṇarūpaṃ ca svarūpaṃ darśayogakam। śivayogaṃ tathābhyāsaṃ iti tīvrataraṃ bhavet॥ ॥ iti śaktinipātalakṣaṇam॥

Catalog Entry Status

Complete

Key

transcripts_000062

Reuse

License

Cite as

[Śaktipātavidhi], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372647