[Śaktipātavidhi]
Manuscript No.
T0026j
Title Alternate Script
[शक्तिपातविधि]
Subject Description
Language
Script
Scribe
T. Ramanujam
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
10
Folio Range of Text
486 - 495
Lines per Side
11
Folios in Bundle
1014+17=1031
Width
22 cm
Length
34 cm
Bundle No.
T0026
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
Text Contents
1.Page 486.tirodhānaśaktilakṣaṇam mṛgendre.
2.Page 487 - 488.śaktipātaḥ vāyusaṃhitāyām.
3.Page 489.śaktipātaḥ mṛgendre.
4.Page 489 - 490.śaktipātaḥ mataṅgasūtre.
5.Page 490.śaktipātaḥ parākhye.
6.Page 490.śaktipātaḥ niśvāsakārikāyāṃ.
7.Page 491.śaktipātaḥ kiraṇe.
8.Page 491.śaktipātaḥ pauṣkare.
9.Page 492 - 495.śaktipātaḥ mṛgendre.
See more
Manuscript Beginning
Page - 486, l - 1; mṛgendramulavacanam - svālavyāste bodhayan bodhayogyān mṛgendro dhyānṛndhan pācayan karmikarma। māyāśaktirvyokti yogyā prakurvan vipaśyatsarvaṃ yadyathā vastujātam। mrġendre tirodhānaśaktilakṣaṇam - tāsāṃ māheśvarī śaktissarvānugrahakā śivā। dharmānuvartanādeva pāśa ityupacaryate॥ pariṇāmavatī sā ca rodhantakāt ṛtviṣā। yadonmīlanamādhatte tadānugrāhikocyate॥
Manuscript Ending
Page - 495, l - 7; śivayogamiti proktaṃ tīvralakṣaṇamucyate। ātmano lakṣaṇaṃ rūpaṃ svarūpaṃ tattvadarśanam॥ rūpadarśana śuddhiṃ ca malo māyā ca karma ca। tattvalakṣaṇarūpādi darśanaṃ śuddhirucyate॥ śivalakṣaṇarūpaṃ ca svarūpaṃ darśayogakam। śivayogaṃ tathābhyāsaṃ iti tīvrataraṃ bhavet॥ ॥ iti śaktinipātalakṣaṇam॥
Catalog Entry Status
Complete
Key
transcripts_000062
Reuse
License
Cite as
[Śaktipātavidhi],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372647