[Śaktipātavidhi]
Manuscript No.
T0026j
                                Title Alternate Script
[शक्तिपातविधि]
                                Subject Description
Language
Script
Scribe
T. Ramanujam
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
10
                                Folio Range of Text
486 - 495
                                Lines per Side
11
                                Folios in Bundle
1014+17=1031
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0026
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
                                Text Contents
1.Page 486.tirodhānaśaktilakṣaṇam mṛgendre.
                                            2.Page 487 - 488.śaktipātaḥ vāyusaṃhitāyām.
                                            3.Page 489.śaktipātaḥ mṛgendre.
                                            4.Page 489 - 490.śaktipātaḥ mataṅgasūtre.
                                            5.Page 490.śaktipātaḥ parākhye.
                                            6.Page 490.śaktipātaḥ niśvāsakārikāyāṃ.
                                            7.Page 491.śaktipātaḥ kiraṇe.
                                            8.Page 491.śaktipātaḥ pauṣkare.
                                            9.Page 492 - 495.śaktipātaḥ mṛgendre.
                                        See more
                    Manuscript Beginning
Page - 486, l - 1; mṛgendramulavacanam - svālavyāste bodhayan bodhayogyān mṛgendro dhyānṛndhan pācayan karmikarma। māyāśaktirvyokti yogyā prakurvan vipaśyatsarvaṃ yadyathā vastujātam। mrġendre tirodhānaśaktilakṣaṇam - tāsāṃ māheśvarī śaktissarvānugrahakā śivā। dharmānuvartanādeva pāśa ityupacaryate॥ pariṇāmavatī sā ca rodhantakāt ṛtviṣā। yadonmīlanamādhatte tadānugrāhikocyate॥
                                Manuscript Ending
Page - 495, l - 7; śivayogamiti proktaṃ tīvralakṣaṇamucyate। ātmano lakṣaṇaṃ rūpaṃ svarūpaṃ tattvadarśanam॥ rūpadarśana śuddhiṃ ca malo māyā ca karma ca। tattvalakṣaṇarūpādi darśanaṃ śuddhirucyate॥ śivalakṣaṇarūpaṃ ca svarūpaṃ darśayogakam। śivayogaṃ tathābhyāsaṃ iti tīvrataraṃ bhavet॥ ॥ iti śaktinipātalakṣaṇam॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000062
                                Reuse
License
Cite as
            [Śaktipātavidhi], 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/372647        
    
