Suprabhedāgama - Tantravatārapaṭala
Manuscript No.
T0026e
Title Alternate Script
सुप्रभेदागम - तन्त्रवतारपटल
Uniform Title
Suprabheda
Subject Description
Language
Script
Scribe
T. Ramanujam
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
17
Folio Range of Text
385 - 401
No. of Divisions in Text
1
Range of Divisions in Text
2
Title of Divisions in Text
paṭala
Lines per Side
11
Folios in Bundle
1014+17=1031
Width
22 cm
Length
34 cm
Bundle No.
T0026
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
Manuscript Beginning
Page - 385, l - 1; suprabhedatantrāvatāram oṃ athātaḥ saṃpravakṣyāmi tantrāṇām udbhavaṃ śṛṇu। tanoti vipulānarthān tattvamantrasamāśritān॥1 trāṇaṃ ca kurute puṃsāṃ tena tantramiti smṛtam। kāmikaṃ yogajaṃ cintyaṃ kāraṇaṃ tvajitaṃ tathā॥2 dīptaṃ sūkṣmaṃ sahasraṃ ca aṃśumān suprabhedakam। vijayaṃ caiva niśvāsaṃ tathā svāyambhuvānalam॥3
Manuscript Ending
Page - 401, l - 1; śive.pyeko bhavedvaktā 'neka śrotā tvanekadhā। yasmin tantre samārambhaṃ karṣaṇādyarcanāntakam॥81 tasmin tantre prakartavyaṃ anyatantrairna kārayet। kārayedanyatantreṇa noktaṃ tasmin viśeṣataḥ॥82 mantroddhāram idaṃ śāstre śṛṇuṣva gaṇanāyaka। iti suprabhede kriyāpāde tantrāvatāraḥ dvitīyaḥ paṭalaḥ॥
BIbliography
Printed under the title: suprabhedāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1908
Catalog Entry Status
Complete
Key
transcripts_000057
Reuse
License
Cite as
Suprabhedāgama - Tantravatārapaṭala,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372642