Sarvajñānottara (Yoga And Jñānapāda)

Metadata

Bundle No.

T0349

Subject

Śaiva, Śaivasiddhānta, Āgama, Yoga, Vidyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000694

License

Type

Manuscript

Manuscript No.

T0349b

Title Alternate Script

सर्वज्ञानोत्तर (योग अन्द् ज्ञानपाद)

Uniform Title

Sarvajñānottara

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

25

Folio Range of Text

61 - 85

No. of Divisions in Text

2

Title of Divisions in Text

pāda

Lines per Side

19

Folios in Bundle

308+2=310

Width

21 cm

Length

33 cm

Bundle No.

T0349

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5. This text contains the two pādas namely yoga and jñāna of the Sarvojñānottaratantra

Text Contents

1.Page 61 - 64.yogapādaḥ.
2.Page 64 - 85.jñānapādaḥ.
See more

Manuscript Beginning

Page - 61, l - 1; ॥sarvajñānottaram॥ (yogapādam) ataḥparaṃ pravakṣyāmi yogaḥ ekākinastu śāntasya yattu cittavirāgiṇaḥ। vihārasya yukta ceṣṭasya karmasu uktasvapnāvabodhasya tatvata śṛṇu ṣaṇmukha॥ yo dhyātā yacca taddhyānaṃ tadvai dhyāna prayojanaṃ। sarvāṇyetāni yo vetti sa yogaṃ yoktumarhati। ātmā dhyātā mano dhyānaṃ dhyeyassūkṣmo maheśvaraḥ। yatparā paramaiśvaryametat dhyāna prayojanam।

Manuscript Ending

Page - 85, l - 9; nirāmayaṃ nirādhāramātmānaṃ paśyate śivam। vibhinnaṃ prakriyāmārgaṃ mantratantraparāparam। mūrtāmūrtaṃ jagtkṛtsnaṃ paśytyātmanyupasthitam। sarvajñassarvadarśā ca paripūrṇasvanirmalaḥ। vimuktaḥ kevalībhūtassukhamakṣayam āpnuyāt। 412-165-202 hariḥ oṃ svarṇavalyambikāsametaśrīkālīśvarasvāmisahāyam। sarvajñānottaraṃ samāptam। ॥ śivāya paramagurave namaḥ॥ śubham astu॥ ॥ om॥

Catalog Entry Status

Complete

Key

transcripts_000694

Reuse

License

Cite as

Sarvajñānottara (Yoga And Jñānapāda), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373279