Sarvajñānottara (Yoga And Jñānapāda)
Manuscript No.
T0349b
Title Alternate Script
सर्वज्ञानोत्तर (योग अन्द् ज्ञानपाद)
Uniform Title
Sarvajñānottara
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
25
Folio Range of Text
61 - 85
No. of Divisions in Text
2
Title of Divisions in Text
pāda
Lines per Side
19
Folios in Bundle
308+2=310
Width
21 cm
Length
33 cm
Bundle No.
T0349
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5. This text contains the two pādas namely yoga and jñāna of the Sarvojñānottaratantra
Text Contents
1.Page 61 - 64.yogapādaḥ.
2.Page 64 - 85.jñānapādaḥ.
See more
Manuscript Beginning
Page - 61, l - 1; ॥sarvajñānottaram॥ (yogapādam) ataḥparaṃ pravakṣyāmi yogaḥ ekākinastu śāntasya yattu cittavirāgiṇaḥ। vihārasya yukta ceṣṭasya karmasu uktasvapnāvabodhasya tatvata śṛṇu ṣaṇmukha॥ yo dhyātā yacca taddhyānaṃ tadvai dhyāna prayojanaṃ। sarvāṇyetāni yo vetti sa yogaṃ yoktumarhati। ātmā dhyātā mano dhyānaṃ dhyeyassūkṣmo maheśvaraḥ। yatparā paramaiśvaryametat dhyāna prayojanam।
Manuscript Ending
Page - 85, l - 9; nirāmayaṃ nirādhāramātmānaṃ paśyate śivam। vibhinnaṃ prakriyāmārgaṃ mantratantraparāparam। mūrtāmūrtaṃ jagtkṛtsnaṃ paśytyātmanyupasthitam। sarvajñassarvadarśā ca paripūrṇasvanirmalaḥ। vimuktaḥ kevalībhūtassukhamakṣayam āpnuyāt। 412-165-202 hariḥ oṃ svarṇavalyambikāsametaśrīkālīśvarasvāmisahāyam। sarvajñānottaraṃ samāptam। ॥ śivāya paramagurave namaḥ॥ śubham astu॥ ॥ om॥
Catalog Entry Status
Complete
Key
transcripts_000694
Reuse
License
Cite as
Sarvajñānottara (Yoga And Jñānapāda),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373279