Śivamaṇṭapapūjā (Prayoga)
Manuscript No.
T0349l
Title Alternate Script
शिवमण्टपपूजा (प्रयोग)
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
13
Folio Range of Text
250 - 262
Lines per Side
19
Folios in Bundle
308+2=310
Width
21 cm
Length
33 cm
Bundle No.
T0349
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5. The last portion of the text is not available
Manuscript Beginning
Page - 250, l - 1; । hariḥ om। ॥ śivamaṇṭapapūjā prayogarūpā॥ nityavat sūryam abhyarcya। ācamya। pūrvadvāratoraṇe astreṇāsaṃprokṣya। avakuṇṭhya। toraṇamadhye oṃ hāṃ śāntitoraṇāya namaḥ। śāntitoraṇādhipataye bhadrāya namaḥ। oṃ hāṃ ṛgvedāya namaḥ। triśūleṣu pūṣṇe namaḥ। dhātre namaḥ। vidhātre namaḥ। dvārapatākāyām। praśāntāya namaḥ।
Manuscript Ending
Page - 262, l - 1; varuṇāya namaḥ। vāyave namaḥ। kuberāya namaḥ। īśānāya namaḥ। brahmaṇe namaḥ। viṣṇave namaḥ। pañcāvaraṇe। vajrāya namaḥ। śaktaye namaḥ। daṇḍāya namaḥ। khaḍgāya namaḥ। pāśāya namaḥ। dhvajāya namaḥ। gadāya namaḥ। triśūlāya namaḥ। pamāya namaḥ। padmāya namaḥ। cakrāya namaḥ। iti saṃpūjya। anantaraṃ mūlena guhāya puṣpāñjali trayandatvā mahāmudrāṃ darśayitvā॥
Catalog Entry Status
Complete
Key
transcripts_000704
Reuse
License
Cite as
Śivamaṇṭapapūjā (Prayoga),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373289