Śivamaṇṭapapūjā (Prayoga)

Metadata

Bundle No.

T0349

Subject

Śaiva, Śaivasiddhānta, Prayoga, Maṇṭapa, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000704

License

Type

Manuscript

Manuscript No.

T0349l

Title Alternate Script

शिवमण्टपपूजा (प्रयोग)

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

13

Folio Range of Text

250 - 262

Lines per Side

19

Folios in Bundle

308+2=310

Width

21 cm

Length

33 cm

Bundle No.

T0349

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5. The last portion of the text is not available

Manuscript Beginning

Page - 250, l - 1; । hariḥ om। ॥ śivamaṇṭapapūjā prayogarūpā॥ nityavat sūryam abhyarcya। ācamya। pūrvadvāratoraṇe astreṇāsaṃprokṣya। avakuṇṭhya। toraṇamadhye oṃ hāṃ śāntitoraṇāya namaḥ। śāntitoraṇādhipataye bhadrāya namaḥ। oṃ hāṃ ṛgvedāya namaḥ। triśūleṣu pūṣṇe namaḥ। dhātre namaḥ। vidhātre namaḥ। dvārapatākāyām। praśāntāya namaḥ।

Manuscript Ending

Page - 262, l - 1; varuṇāya namaḥ। vāyave namaḥ। kuberāya namaḥ। īśānāya namaḥ। brahmaṇe namaḥ। viṣṇave namaḥ। pañcāvaraṇe। vajrāya namaḥ। śaktaye namaḥ। daṇḍāya namaḥ। khaḍgāya namaḥ। pāśāya namaḥ। dhvajāya namaḥ। gadāya namaḥ। triśūlāya namaḥ। pamāya namaḥ। padmāya namaḥ। cakrāya namaḥ। iti saṃpūjya। anantaraṃ mūlena guhāya puṣpāñjali trayandatvā mahāmudrāṃ darśayitvā॥

Catalog Entry Status

Complete

Key

transcripts_000704

Reuse

License

Cite as

Śivamaṇṭapapūjā (Prayoga), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373289