Devīkālottarāgama (Pañcaṣaṭhipaṭalaḥ)
Manuscript No.
T0349d
Title Alternate Script
देवीकालोत्तरागम (पञ्चषठिपटलः)
Uniform Title
Devikālottara
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
10
Folio Range of Text
107 - 116
No. of Divisions in Text
1
Title of Divisions in Text
paṭala
Lines per Side
19
Folios in Bundle
308+2=310
Width
21 cm
Length
33 cm
Bundle No.
T0349
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5. This text contains a single chapter of the text called devikālottarāgama
Manuscript Beginning
Page - 107, l - 1; ॥hariḥ om॥ ।devīkālottaram। śrīdevyuvāca - sarveṣāmapi muktyarthaṃ muktimārgasya darśanam। deveśa jñānamācāraṃ kṛpayā kathayasva me॥ īśvaraḥ - jñānācārau carārohe kathayāmi tavādhunā। praviśanti yato mokṣajñāninodhvastakalmaṣāḥ। yeṣāṃ bodhena sañjātaṃ kālajñānaṃ varānane। na teṣāṃ jāyate bodhaśśāstra koṭiśatairapi।
Manuscript Ending
Page - 116, l - 14; nivedayanti ye kecit vāṅmanaḥ kāyakarmābhiḥ। tathaiva devi mucyante muktimārgābhikāṃkṣiṇaḥ। stutinindākaraṃ tasya puṇyaṃ pāpe samāpnuyaḥ। yat jñānācaraṇaṃ puṣṭaṃ tatsarvaṃ kathitaṃ mayā। kālajñānaṃ varārohekimanyatparipṛcchasi। devikālottare caturviṃśati sahasra jñānakāṇḍe naiṣṭhikānāṃ jñānācāravicāre pañcaṣaṣṭhi paṭalaḥ hariḥ oṃ śubham astu॥
Catalog Entry Status
Complete
Key
transcripts_000696
Reuse
License
Cite as
Devīkālottarāgama (Pañcaṣaṭhipaṭalaḥ),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373281