Devīkālottarāgama (Pañcaṣaṭhipaṭalaḥ)

Metadata

Bundle No.

T0349

Subject

Śaiva, Śaivasiddhānta, Āgama, Jñāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000696

License

Type

Manuscript

Manuscript No.

T0349d

Title Alternate Script

देवीकालोत्तरागम (पञ्चषठिपटलः)

Uniform Title

Devikālottara

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

10

Folio Range of Text

107 - 116

No. of Divisions in Text

1

Title of Divisions in Text

paṭala

Lines per Side

19

Folios in Bundle

308+2=310

Width

21 cm

Length

33 cm

Bundle No.

T0349

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5. This text contains a single chapter of the text called devikālottarāgama

Manuscript Beginning

Page - 107, l - 1; ॥hariḥ om॥ ।devīkālottaram। śrīdevyuvāca - sarveṣāmapi muktyarthaṃ muktimārgasya darśanam। deveśa jñānamācāraṃ kṛpayā kathayasva me॥ īśvaraḥ - jñānācārau carārohe kathayāmi tavādhunā। praviśanti yato mokṣajñāninodhvastakalmaṣāḥ। yeṣāṃ bodhena sañjātaṃ kālajñānaṃ varānane। na teṣāṃ jāyate bodhaśśāstra koṭiśatairapi।

Manuscript Ending

Page - 116, l - 14; nivedayanti ye kecit vāṅmanaḥ kāyakarmābhiḥ। tathaiva devi mucyante muktimārgābhikāṃkṣiṇaḥ। stutinindākaraṃ tasya puṇyaṃ pāpe samāpnuyaḥ। yat jñānācaraṇaṃ puṣṭaṃ tatsarvaṃ kathitaṃ mayā। kālajñānaṃ varārohekimanyatparipṛcchasi। devikālottare caturviṃśati sahasra jñānakāṇḍe naiṣṭhikānāṃ jñānācāravicāre pañcaṣaṣṭhi paṭalaḥ hariḥ oṃ śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_000696

Reuse

License

Cite as

Devīkālottarāgama (Pañcaṣaṭhipaṭalaḥ), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373281