Rakṣoghnahoma

Metadata

Bundle No.

T0349

Subject

Śaiva, Śaivasiddhānta, Vāstu

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000710

License

Type

Manuscript

Manuscript No.

T0349r

Title Alternate Script

रक्षोघ्नहोम

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

284 - 286

Lines per Side

19

Folios in Bundle

308+2=310

Width

21 cm

Length

33 cm

Bundle No.

T0349

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5

Manuscript Beginning

Page - 284, l - 1; ॥ rakṣoghnahomaḥ। ॥ prayogaḥ॥ paścāt parivāraghaṭānsthitvā pradhānakumbhe rakṣoghnadevatāṃ yajet। tadyathā - kapāla ḍamarukañcaiva triśūlaṃ paraśuṃ tathā। bibhrāṇaṃ mṛgavapuṣaṃ triṇetraṃ candraśekharam। daṃṣṭrākarālavilasat bhṛkuṭīkuṭilānanam। bhūtapretapiśācādīn bhakṣantañca mahāprabhum। bāndhavāgne sadṛśaṃbhāvayet tu vicakṣaṇaḥ।

Manuscript Ending

Page - 286, l - 1; dravyaṃ prativiśeṣeṇa sviṣṭakṛt homamācaret। vahniṃ saṃpūjya deveśaṃ kumbhamadhye tu yojayet। kuṃbhasthaṃ pīṭhasaṃyuktaṃ khaḍgasthaṃ svahṛdi nyaset। prāsādaśuddhimevantu tajjalaṃ prokṣaye(t) tataḥ। । iti rakṣoghnavidhissamāptaḥ। ॥ hari oṃ śubham astu gurubhyo namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000710

Reuse

License

Cite as

Rakṣoghnahoma, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 7th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373295