Rakṣoghnahoma
Manuscript No.
T0349r
Title Alternate Script
रक्षोघ्नहोम
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
284 - 286
Lines per Side
19
Folios in Bundle
308+2=310
Width
21 cm
Length
33 cm
Bundle No.
T0349
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5
Manuscript Beginning
Page - 284, l - 1; ॥ rakṣoghnahomaḥ। ॥ prayogaḥ॥ paścāt parivāraghaṭānsthitvā pradhānakumbhe rakṣoghnadevatāṃ yajet। tadyathā - kapāla ḍamarukañcaiva triśūlaṃ paraśuṃ tathā। bibhrāṇaṃ mṛgavapuṣaṃ triṇetraṃ candraśekharam। daṃṣṭrākarālavilasat bhṛkuṭīkuṭilānanam। bhūtapretapiśācādīn bhakṣantañca mahāprabhum। bāndhavāgne sadṛśaṃbhāvayet tu vicakṣaṇaḥ।
Manuscript Ending
Page - 286, l - 1; dravyaṃ prativiśeṣeṇa sviṣṭakṛt homamācaret। vahniṃ saṃpūjya deveśaṃ kumbhamadhye tu yojayet। kuṃbhasthaṃ pīṭhasaṃyuktaṃ khaḍgasthaṃ svahṛdi nyaset। prāsādaśuddhimevantu tajjalaṃ prokṣaye(t) tataḥ। । iti rakṣoghnavidhissamāptaḥ। ॥ hari oṃ śubham astu gurubhyo namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000710
Reuse
License
Cite as
Rakṣoghnahoma,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 7th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373295