Śivayogaratna
Manuscript No.
T0349c
Title Alternate Script
शिवयोगरत्न
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
21
Folio Range of Text
86 - 106
Lines per Side
19
Folios in Bundle
308+2=310
Width
21 cm
Length
33 cm
Bundle No.
T0349
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5
Manuscript Beginning
Page - 86, l - 1; ॥hariḥ om॥ ॥śivayogaratnam॥ namaśśivāya śaktyai ca binduvai śāśvatāya ca। gurave ca gaṇeśāya kārtikeyāya dhīmate॥ śrīśālīpāṭipuranivāsijñānaprakāśācāryavaryeṇa śivabhāvanāpākaṃ śivabhāvanāphalasākṣātkārapākasārthabodhakagranthasaṃgrahaḥ। kriyate devikālottarasarvajñānottaraskandakālottarādike। bahirāhitacittānāṃ jāyate baddhahetavaḥ।
Manuscript Ending
Page - 106, l - 5; sarvavastuṣvanusūtaṃ maspṛśaṃ sarvavastubhaḥ। sarvavyāpyāvatiṣṭena na ca sāyujyate śive। śivatulyārthasāyujya daṃ śivayogaratnākaram। yasya yatrābhasaṃbandho dūrasthasyāpi tatra saḥ। iti pravalamīmāṃso nyāyo mataṅgabodhitaḥ। tathetmimabhasaṃbandhya prakṛtaṃ saṃgratātmakam। idaṃ vyastaṃ samastaṃ vā bhāṣābhe tena likhyatām। śivadīkṣā viśuddhāya sādhave deyamīritam। taditthabhūtaṃ śivātmaśivasvātmaśivayossvarūpalakṣaṇam। parārthasvārthasavārthapratyarthaviṣayanirvikalpālpasavikalpajñānakriyāvṛttikam। svaparaprakāśaṃ dvirupaikarupacicchaktirūpa saccidānanda sarvajñatādiguṇarūpaṃ śivatvaṃ tatsvarūpa lakṣaṇa prabodhaka। śivayogaratnaṃ saṃpūrṇam। asmadgurubhyo namaḥ॥ śubham astu। hariḥ om। ayaṃ granthaḥ sadāśivaguruṇā svahastalikhitam।
BIbliography
Printed under the title: Le joyau du śiva-yoga, śivayogaratna de jñānaprakāśa, ed. Tara Michael, PIFI. No. 53, Pondicherry, IFI, 1975
Catalog Entry Status
Complete
Key
transcripts_000695
Reuse
License
Cite as
Śivayogaratna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373280