Subrahmaṇyamaṇṭapapūjā

Metadata

Bundle No.

T0349

Subject

Śaiva, Śaivasiddhānta, Maṇṭapa, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000702

License

Type

Manuscript

Manuscript No.

T0349j

Title Alternate Script

सुब्रह्मण्यमण्टपपूजा

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

30

Folio Range of Text

205 - 234

Lines per Side

19

Folios in Bundle

308+2=310

Width

21 cm

Length

33 cm

Bundle No.

T0349

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5

Manuscript Beginning

Page - 205, l - 1; ॥ hariḥ om॥ ॥ subrahmaṇya maṇṭapapūjā॥ atha yāgapūjāvidhirucyate। pūrvoktavat maṇṭapanirmāṇaṃ vidhāya। tadyathā - sthapatisthāpako snātvosmīvottarīyābharaṇālaṃkārairalaṃkṛtya nityakarmañca nivṛtya ālayaṃ praviśya āgneyyāṃ nairṛtyāṃ pūrvadakṣiṇapaścimādāyāṃ diśi। mānāṅgulamātrāṅgulamadahalasthāṅgulena vā। ācāryahastamātro vā ṣoḍaśadvādaśaekādaśahastaṃ vā samacaturasrapramāṇaṃ bhūmimātraṃ khanitvā।

Manuscript Ending

Page - 234, l - 4; cakrāya namaḥ iti saṃpūjya anantaraṃ mūlena guhyāya puṣpāñjalitrayaṃ datvā mahāmudrāṃ darśayitvā paścāt jayantādīn vinā sarveṣāṃ guhenā(sā)vārdhamaikyaṃ bhāvayet tato naivedyadhūpadīpācamanārghyandatvā stotrādibhistoṣayitvā japaṃ kuryāt। japaphalaṃ nivedya paścāt sāmānyārghyapātra hastaḥ pradakṣiṇa krameṇa kuṇḍasamīpaṃ gacchet॥ subrahmaṇya maṇṭapapūjāvidhissamāptaḥ ॥ śrīgurubhyo namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000702

Reuse

License

Cite as

Subrahmaṇyamaṇṭapapūjā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373287