Subrahmaṇyamaṇṭapapūjā
Manuscript No.
T0349j
Title Alternate Script
सुब्रह्मण्यमण्टपपूजा
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
30
Folio Range of Text
205 - 234
Lines per Side
19
Folios in Bundle
308+2=310
Width
21 cm
Length
33 cm
Bundle No.
T0349
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5
Manuscript Beginning
Page - 205, l - 1; ॥ hariḥ om॥ ॥ subrahmaṇya maṇṭapapūjā॥ atha yāgapūjāvidhirucyate। pūrvoktavat maṇṭapanirmāṇaṃ vidhāya। tadyathā - sthapatisthāpako snātvosmīvottarīyābharaṇālaṃkārairalaṃkṛtya nityakarmañca nivṛtya ālayaṃ praviśya āgneyyāṃ nairṛtyāṃ pūrvadakṣiṇapaścimādāyāṃ diśi। mānāṅgulamātrāṅgulamadahalasthāṅgulena vā। ācāryahastamātro vā ṣoḍaśadvādaśaekādaśahastaṃ vā samacaturasrapramāṇaṃ bhūmimātraṃ khanitvā।
Manuscript Ending
Page - 234, l - 4; cakrāya namaḥ iti saṃpūjya anantaraṃ mūlena guhyāya puṣpāñjalitrayaṃ datvā mahāmudrāṃ darśayitvā paścāt jayantādīn vinā sarveṣāṃ guhenā(sā)vārdhamaikyaṃ bhāvayet tato naivedyadhūpadīpācamanārghyandatvā stotrādibhistoṣayitvā japaṃ kuryāt। japaphalaṃ nivedya paścāt sāmānyārghyapātra hastaḥ pradakṣiṇa krameṇa kuṇḍasamīpaṃ gacchet॥ subrahmaṇya maṇṭapapūjāvidhissamāptaḥ ॥ śrīgurubhyo namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000702
Reuse
License
Cite as
Subrahmaṇyamaṇṭapapūjā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373287